________________
२३]
पञ्चमोऽध्यायः।
तथा ।
10
अनुचिताग्रहणम् ॥ ३३॥ इति ॥ अनुचितस्य साधुजनाचारबाधाविधायितया अयोग्यस्थाशुद्धपिण्डशय्यावस्वादेर्धर्मोपकरणस्य बालवृद्धनपुंसकादेश्चाप्रव्राजनीयस्याग्रहणमनुपादानं कार्यमिति। यथोकम् । 6
पिण्डं सिज्नं च वत्थं च चउत्थं पायमेव च । अकप्पियं न इच्छिज्जा पडिगाहिज कप्पियं ॥ १ ॥ अट्ठारस पुरिसेसुं वौसं इत्थीसु दस नपुंसेसु । पव्वावणा अणरिहा पन्नत्ता वीयरागेहिं ॥ २ ॥ ते चामी।
बाले वुढे नपुंसे य कौवे जड्डे य वाइए । तेणे रायावगारौ य उम्मत्ते य अदंसणे ॥ दासे दुट्टे य मूटे य अणत्ते जंगिए य । उबद्धए य भयगे सेहनिफेडिए इय ॥
गविणौ बालवच्छा य पवावेउं न कप्पएत्ति । तथा ।
पण्डए वादए कौवे कुम्भौ ईसालुयत्तिय । सउणौ तकम्मसेवी य पक्खियापकिलए दय ॥ सोगन्धिए य ासत्ते एए दस नपुंसगा । संकिलट्ठत्ति साहणं पवावेउं अकप्पिया' ॥ एतत्खरूपं च निशौथाध्ययनाज्ञातव्यम् ॥
15
20
१ MSS. read पण्डे कौए वाइय कुम्भी ईसालु सउणौ य तक
मसेविपक्खियमपक्खिर तह सुगंधि आसित्ते ।