________________
धर्मबिन्दुः सटीकः।
[सू० ३०
कुदृष्टं कुश्रुतं चैव कुज्ञातं कुपरीक्षितम् । कुभावजनक' सन्तो भाषन्ते नर कदाचन ॥ .
प्रतिपन्नानुपेक्षा ॥३०॥ इति ॥ प्रतिपन्नस्याभ्युपगतस्य गुरुविनयस्वाध्यायादेः 5 साधुसमाचारविशेषस्यानुपेक्षानवधारणा। अवधौरितो हि
समाचारो जन्मान्तरेऽपि दुर्लभः स्यात् ॥
तथा।
असत्प्रलापाश्रुतिः ॥ ३१ ॥ इति ॥ असतां खलप्रकृतीनां प्रलापा अनर्थकवचनरूपा 10 असत्प्रलापाः । तेषामश्रुतिरनवधारणं श्रुतिकार्य द्वेषाकरणेनानुग्रहचिन्तनेन च । यथोकम् । निराकरिष्णुर्यदि नोपलभ्यते
भविष्यति चान्तिरनाश्रया कथम् । यदाश्रयात्वान्तिफलं मयाप्यते 16 स सत्कृतं कर्म च नाम नार्हति ॥ १ ॥
तथा ।
अभिनिवेशत्यागः ॥ ३२॥ इति ॥ अभिनिवेशस्य मिथ्याग्रहरूपतयाप्रज्ञापनीयतामूलबौजस्य सर्वकार्येषु त्याग इति ॥
१ B C °जनितं।
२ Cन भाषन्ते।