SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १७८ धर्मबिन्दुः सटोकः। [सू० २४ तथा । ___ स्खलितप्रतिपत्तिः ॥ २४॥ इति ॥ कुतोऽपि तथाविधप्रमाददोषात्स्खलितस्य किंचिन्मूलगुणादावाचारविशेषे स्वलनस्य विराधनालक्षणस्य 5 जातस्य प्रतिपत्तिः स्वतः परेण वा प्रेरितस्य सतोऽभ्यपगमस्तथो दितप्रायश्चित्तागोकारेण कार्यः स्खलितकाले दोषादनन्तगुणत्वेन दारुणपरिणामत्वात्तदप्रतिपत्तेः । अत एवोकम् । उप्पना उप्पन्ना माया अणमग्गो निहन्तव्वा । बालोयणनिन्दणगरहणाहिं न पुणो विधौयन्ति ॥ अणागारं परं कम्म नेव गूहे न निएहवे । सुई सया वियडभावे असंसत्ते जिदन्दिए ॥ 10 तथा । पारुष्यपरित्यागः ॥ २५ ॥ इति ॥ पारुष्यस्य तौत्रकोपकषायोदयविशेषात्परुष15 भावलक्षणस्य तथाविधभाषणादेः खपचपरपचाभ्यामसंबन्ध योग्यताहेतोः परित्यागः कार्यः अपारुष्यरूपविश्वासमूलत्वात्सर्वसिद्धौनाम् । यदुच्यते । सिद्धेर्विश्वासिता मूलं यद् यूथपतयो गजाः । सिंहो मृगाधिपत्येऽपि न मृगैरनुगम्यते ॥ १ ॥ इति 20 तथा । ___ सर्वचापिशुनता ॥ २६ ॥ I2B
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy