SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ २३] पञ्चमोऽध्यायः। १७७ एतदेवाह। भावतः प्रयत्नः ॥ २१ ॥ इति। भावतश्चित्तपरिणामलक्षणात्प्रयत्नः परोद्वेगाहेततायामुद्यमः कार्य इति। अयमत्र भावः। यदि कथंचित्तथाविधप्रघट्टकवैषम्यात्कायतो वचनतो वा न परोदेगहेतुभावः । परिहत पार्यते तदा भावतो रुचिलक्षणात् परोदेगं परिहा यनः कार्यः भावस्यैव फलं प्रति अबन्ध्यहेतुत्वात् । उनं च । अभिसंधेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽतः स एवेह वारोव कृषिकर्मणि ॥ १॥ इति । तथा । 10 अशक्ये बहिश्चारः ॥ २२ ॥ इति ॥ अशक्ये कुतो वैगुण्यात्ममाचरितमपार्यमाणे तपोविशेषादौ क्वचिदनुष्ठाने बहिश्चारो बहिर्भावलक्षण: तस्मात्कार्यः। अशक्यं नारब्धव्यमित्यर्थः अशक्यारम्भस्य क्लेशकफलत्वेन साध्यसिद्धेरनङ्गत्वात् ॥ 15 तथा। अस्थानाभाषणम् ॥ २३ ॥ इति ॥ अस्थाने भाषितोपयोगायोग्यत्वेनाप्रस्तावेऽभाषणं कस्थचित्कार्यस्थाभणनम् । एवमेव साधो षासमितत्वशुद्धिः स्थादिति ॥ 20 __12
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy