________________
२३]
पञ्चमोऽध्यायः।
१७७
एतदेवाह।
भावतः प्रयत्नः ॥ २१ ॥ इति। भावतश्चित्तपरिणामलक्षणात्प्रयत्नः परोद्वेगाहेततायामुद्यमः कार्य इति। अयमत्र भावः। यदि कथंचित्तथाविधप्रघट्टकवैषम्यात्कायतो वचनतो वा न परोदेगहेतुभावः । परिहत पार्यते तदा भावतो रुचिलक्षणात् परोदेगं परिहा यनः कार्यः भावस्यैव फलं प्रति अबन्ध्यहेतुत्वात् । उनं च ।
अभिसंधेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽतः स एवेह वारोव कृषिकर्मणि ॥ १॥ इति ।
तथा ।
10
अशक्ये बहिश्चारः ॥ २२ ॥ इति ॥ अशक्ये कुतो वैगुण्यात्ममाचरितमपार्यमाणे तपोविशेषादौ क्वचिदनुष्ठाने बहिश्चारो बहिर्भावलक्षण: तस्मात्कार्यः। अशक्यं नारब्धव्यमित्यर्थः अशक्यारम्भस्य क्लेशकफलत्वेन साध्यसिद्धेरनङ्गत्वात् ॥
15
तथा।
अस्थानाभाषणम् ॥ २३ ॥ इति ॥ अस्थाने भाषितोपयोगायोग्यत्वेनाप्रस्तावेऽभाषणं कस्थचित्कार्यस्थाभणनम् । एवमेव साधो षासमितत्वशुद्धिः स्थादिति ॥
20
__12