________________
१७६
धर्मबिन्दुः सटौकः ।
[सू० २०
तथा ।
जह भमरमहुअरिंगणा निवयन्ति कुसुमियंमि वणसण्डे। दय हो निवदयव्वं गेलले कइयवजढेणं ॥ २ ॥
तथा ।
परोदेगाहेतुता ॥ २० ॥
10
इति ॥ परेषामात्मव्यतिरिकानां स्वपक्षगतानां परपक्षगतानां च ग्रहस्थपाषण्डिरूपाणामुद्देगस्य प्रतौतरूपस्य हेतुता अहेतभावः । यथोकम् ।
धम्मत्थमुज्जएणं सव्वस्मापत्तियं न कायव्वं । इय संजमो वि सेश्रो एत्थ य भयवं उदाहरणं ॥ १ ॥ सो तावसासमात्री तेसिं अप्पत्तियं सुणेऊणं । परमं प्रबोहिबौनं तो गो हन्त्यकाले वि ॥ २ ॥ दय अन्नण वि सम्मं सक्कं अप्पत्तियं सद् जणम्म ।
नियमा परिहरियव्वं इयरम्मि सतत्तचिन्ताभो ॥ ३ ॥ 15 इतरस्मिन्नशक्यप्रतीकारेऽप्रतौतिके स्वतत्त्वस्य स्वापराधरूपस्य चिन्ता कार्या । यथा । ममैवायं दोषो यदपरभवे नार्जितमहो
शुभं यस्माल्लोको भवति मयि कुप्रौतिहदयः । अपापस्यैवं मे कथमपरथा मत्मरमयं
जमो याति स्वार्थ प्रति विमुखतामेत्य सहसा॥१॥
20