________________
१६]
पञ्चमोऽध्यायः।
१७५
शूनादिस्थानम् । प्रादिशब्दाद् द्यूतखलाद्यशेषप्रमादस्थानग्रहः। तत. श्राघातादेरदृष्टिरनवलोकनं कार्य तदवलोकने ह्यनादिभवाभ्यस्ततया प्रमादानां तत्कौतुकात्कोपादिदोषप्रसङ्गादिति ॥
तथा।
तत्कथाश्रवणम् ॥ १७ ॥ इति। तेषामाघातादौनां कथायाः परैरपि कथ्यमानाया अश्रवणमनाकर्णनम् । तच्छ्रवणेऽपि दोषः प्राग्वत् ॥
तथा ।
10
अरक्तद्दिष्टता ॥ १८॥ इति ॥ सर्वत्र प्रियकारिणि अरकेनारागवता तदितरस्मिंश्वादिष्टेनाद्वेषवता भाव्यम् । यतः पद्यते ।
रागद्वेषौ यदि स्यातां तपसा किं प्रयोजनम् ॥ इति ।
तथा।
ग्लानादिप्रतिपत्तिः ॥ १६ ॥ 15 इति ॥ ग्लानो ज्वरादिरोगातुरः। श्रादिशब्दाहालवृद्धबहुश्रुतमापूर्णकादिग्रहः । तेषां प्रतिपत्तिः समुचितानपानादिसंपादनरूपं वैयावृत्त्यं महाफलत्वात्तस्य । पयते च ।
पडिभग्गस्स मयस्स च नासद् चरणं सुयं अगणणाए । नो वेयावच्चकयं सुहोदयं नासई कम्मं ॥ १ ॥ 20