SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १६] पञ्चमोऽध्यायः। १७५ शूनादिस्थानम् । प्रादिशब्दाद् द्यूतखलाद्यशेषप्रमादस्थानग्रहः। तत. श्राघातादेरदृष्टिरनवलोकनं कार्य तदवलोकने ह्यनादिभवाभ्यस्ततया प्रमादानां तत्कौतुकात्कोपादिदोषप्रसङ्गादिति ॥ तथा। तत्कथाश्रवणम् ॥ १७ ॥ इति। तेषामाघातादौनां कथायाः परैरपि कथ्यमानाया अश्रवणमनाकर्णनम् । तच्छ्रवणेऽपि दोषः प्राग्वत् ॥ तथा । 10 अरक्तद्दिष्टता ॥ १८॥ इति ॥ सर्वत्र प्रियकारिणि अरकेनारागवता तदितरस्मिंश्वादिष्टेनाद्वेषवता भाव्यम् । यतः पद्यते । रागद्वेषौ यदि स्यातां तपसा किं प्रयोजनम् ॥ इति । तथा। ग्लानादिप्रतिपत्तिः ॥ १६ ॥ 15 इति ॥ ग्लानो ज्वरादिरोगातुरः। श्रादिशब्दाहालवृद्धबहुश्रुतमापूर्णकादिग्रहः । तेषां प्रतिपत्तिः समुचितानपानादिसंपादनरूपं वैयावृत्त्यं महाफलत्वात्तस्य । पयते च । पडिभग्गस्स मयस्स च नासद् चरणं सुयं अगणणाए । नो वेयावच्चकयं सुहोदयं नासई कम्मं ॥ १ ॥ 20
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy