SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः। १७३ तथा । आत्मानुग्रहचिन्तनम् ॥ १० ॥ इति ॥ क्वचिदर्थ गुर्वाज्ञायामात्मानुग्रहस्योपकारस्य चिन्तनं विमर्शनम् । यथा । धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी। गुरुवदनमलयनिसृतो वचनरसः चन्दनस्पर्शः ॥ १ ॥ इति । 5 तथा । व्रतपरिणामरक्षा ॥ ११ ॥ इति ॥ व्रतपरिणामस्य चारित्रलक्षणस्य तत्तदुपसर्गपरीपहादिषु स्वभावत एव ब्रतबाधाविधायिषु सत्सु रक्षा चिन्तामणिमहौषध्यादिरक्षणोदाहरणेन परिपालना विधेया ॥ 15 तथा । आरम्भत्यागः ॥ १२॥ इति ॥ श्रारम्भस्य षट्कायोपमर्दरूपस्य त्यागः । एतदुपायमेवाह । पृथिव्याद्यसंघट्टनम् ॥ १३ ॥ इति ॥ पृथिव्यादौनां जौवनिकायानाम् । संघद्वन स्पर्णनं तत्प्रतिषेधादसंघट्टनम्। उपलक्षणवादगाढगाढपरितापनापट्रावणानां च परिहार इति ॥ 20
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy