________________
१७२
धर्मबिन्दुः सटीकः ।
[सू०६
यथा।
गुर्वन्तेवासिता ॥ ६ ॥ . इति ॥ गुरोः प्रव्राजकाचार्यस्यान्तेवासिता शिष्यभावो यावज्जौवमनुष्ठेया तच्छिष्यभावस्य महाफलत्वात्। पद्यते च ।
णाणस्म होद् भागी थिरयरत्रो दंसणे चरित्ते य । धला श्रावकहाए गुरुकुलवासं न मुञ्चन्ति ॥ १ ॥
तथा ।
तद्भक्तिबहुमानौ ॥ ७॥ इति ॥ तस्मिन्गुरौ भक्तिः समुचितान्नपानादिनिवेदन10 पदक्षालनादिरूपा बहुमानश्च भावप्रतिबन्धः ॥
तथा ।
सदाज्ञाकरणम् ॥८॥ इति ॥ सदा सर्वकालमहि रात्रौ चेत्यर्थः । श्राज्ञाया गुरूपदिष्टार्थस्वरूपायाः करणम् ॥
15
तथा ।
विधिना प्रत्तिः॥ ९ ॥ इति ॥ विधिना शास्त्रोकेन प्रवृत्तिः प्रत्युपेक्षणाप्रमार्जनाभिक्षाचर्यादिषु साधुसमाचारेषु व्यापारणम् ॥