________________
१४४
वृन्दावनाविलास
www.wommmmmmmm. .... ." पुनः कीदृशाः दक्षणाक्षीकटाक्षक्षयकरकु-१ * शलाः दक्षा चासौ एणाक्षी च तस्याः कटाक्षानां क्षयं *कुर्वन्ति अत एव कुशलाः प्रवीणाः जितमदनवाणाः ".., प्रावीण्योत्कर्षवत्वसंभवात् । पुनः कीदृशाः लक्षितालक्ष्यल
क्ष्याः । लक्षितः साक्षादनुभूतः अलक्ष्यो निरंजन' शुद्धचिद्रूप । * लक्षणो लक्ष्यो ध्येयपदार्थः आत्मा यैस्ते । पुनः कीदृशाः । । अध्यक्षेक्षेक्षितालक्षतदुरुपधयः । अध्यक्षरूपाः खसंवेदना प्रत्यक्षात्मानुभवनरूपा ईक्षा दृष्टिस्तया ईक्षते यः सोध्यक्षेक्षे
क्षी तस्य भावस्तया अलम् अत्यर्थ क्षता दूरीकृता दुःखो-1 त्पादका निन्या उपघयः परिग्रहा यैस्ते । पुनः कीदृशाः मोक्ष* लक्ष्म्यक्षराक्षाः । मोक्षलक्ष्म्या भाविन्या अक्षरः अविनश्वरः अन
आत्मा येषां ते । पुनः कीदृशाः क्षुत्क्षितक्षेमवृक्षाः क्षुधा है त्वा क्षिताः क्षीणदेहयष्टयोपि क्षेमवृक्षा कल्याणनरवः ।। क्षुधाया उपलक्षणत्वात् सर्वे परीपहा ग्राबाः । अत्र हीनाधिकं ! यद्भवेत् तद्बहुश्रुतैश्चोह्यम् ।
अन्यच्च-विश्वेश्वरप्रातृहस्ते पुस्तकान्यतः प्रेषितान । तेषां प्राप्तेः भवतामानन्दोत्कर्पोजनि, तचोम्यमेव । अवमिष्ट* पुस्तकानि यथानिष्टं प्रेप्यानि भविष्यन्ति । प्रातृधर्मनन्द्रकनन्ना* १४ विश्वेश्वर माईके हाथ पुस्तकें भेजी । उनकी प्रामिगे और मानन्द हुआ, सो योग्यही है। शेष पुग मुभीतरी भनी गाव यहाँके भाइयोंको भाई धर्मचन्द्रजीक जग्निन्द कर दिया | THE धर्मचन्दजी कह देना। भार समाजी नगमग : कह दी गई। इनरी भोरम और मर भाइयों पर दीजिये।