________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ७१ • सं० टीका-अनुत्तरं० इति-अनुत्तरमुत्कृष्टं प्रधानं धर्म जिनानामृषभादितीर्थकृतां सम्बन्ध्ययं 'मुनिः, 'मनेरुच्चेत्युणादिसूत्रेणे प्रत्यये कृते चोपधोत्वे जाते 'मुनि'रिति सिद्धं, परंन्त्वत्र लघूपधगुणादेशः प्राप्तस्तथापि तपरोच्चारणासामर्थ्यात् किदित्यनुवर्तनाच न भवतीति भावः' । “वाचं यमो मुनिरित्यमरः" । "मुनिभिक्षुश्च संयमीति, कोषः" । श्रीज्ञातपुत्रमहावीराख्यः सुमुनिः, काश्यपो गोत्रेण, आशुप्रज्ञः केवलज्ञानी उत्पन्नदिव्यज्ञान इत्यर्थः । नेता, प्रणेता चतुर्विधस्य संघस्य धर्मप्रणेता, चतुष्प्रकारधर्मोपदेष्टा दानशीलतपोभावमेदाद्वा । अथवा साधुसाध्वीश्राद्धश्राविकारूपचतुर्विधसंघस्य प्रभुत्वादपि नेता= नायकः । ताच्छीलिकस्तृन् । “अधिभूर्नायको नेता प्रभुः परिवृढोsघिपः' इत्यमरः । धर्ममित्यत्र कर्मणि द्वितीयैव । ताच्छीलिकस्तृन् तद्योगे 'न लोकाव्ययनिष्ठेत्यादिना षष्ठीप्रतिषेधात् । यथेन्द्रो दिवि देवलोके खर्गे महानुभावो महाप्रभावः । एवमेव याथातथ्येन सम्यक्प्रकारेण अखिलद्रव्यपदार्थनिश्चयकर्ता महावीर इति । “अनुमावः प्रमावे च सतां च मतिनिश्चय इत्यमरः" । प्राकृतशैल्या णमिति वाक्यालंकारार्थे । सहस्रनेत्रो-विलक्षणसहस्रनयनयुक्तोऽसाविन्द्रः। विशिष्टो रूपवलवर्णादिकैर्विशिष्टो युक्तो हि प्रधानस्तथैव भगवानपि सर्वेभ्योऽपि विशिष्टः प्रणायको महानुभावश्चेति सर्व पूर्ववृत्तान्तं संयोज्यमिति भावः ॥ ७ ॥ । अन्वयार्थ-[जिणाणं ] जिन भगवान्के [इणं ] इस [अणुत्तरं] सर्वे श्रेष्ठ [धम्म ] धर्मके [णेया] नेता [मुणि ] मुनि [कासव ] काश्यपगोत्रीय [महाणुभावे] महाप्रभावशाली भगवान् महावीर [ दिवि ] खर्गमें [सहस्स] हजारों [देवाण ] देव समूहके [इदे व] इन्द्रके समान [विसिठे] रूप और गुण आदिमें सबसे उत्तम और प्रधान [णेता] नेता अर्थात् सपूर्ण ज्ञानयुक्त ईश्वर थे ॥ ७॥ . .