________________
गज
-
chir
-
-
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ४०५ वरिष्ठाः ॥ १०२ ॥ कृते चाभिमाने तपस्याविनाशः, समाजोन्नती जायते विघ्नसंघः । अतश्चाभिमानं न वै धारणीयं, न वै धारणीयं न वै धारणीयम् ॥ १०३ ॥ महापक्षपाताभिमानामिभूताश्चरन्त्यात्मनः कुप्रथां लोकगीम् । समुत्पद्यते योगिनी मोहमाया, ततो बध्यते तत्कृते भोगजाले ॥ १०४ ॥ मुनिजनहृदि भानुर्ज्ञानरूपी यदैति । सकलदुरितनाशो जायते चाप्रयासात् ॥ विकसति यदि पमं ज्ञान चारित्ररूपं । भवंति मनसि शान्तिोगसिद्धिस्ततः स्यात् ॥ १०५॥ गृहस्था न चास्मिन्महामोहजाले, निबद्धं त्वदीये समर्था भवन्ति । महावीरसंघे मिलित्वा च सर्वे, भवेयुश्च श्रद्धालवो जैनश्राद्धाः॥१०६॥ सदा संघसम्बन्धमात्रेण सर्व, खकीयं विदित्वा कुरुष्वात्मरूपम् । [अथ शरीरसाहाय्यदानम् ] यदा रोगयुक्तो भवेत्कोऽपि साधुः, कचित्कश्चिदेवं च देशान्तरस्थः ॥ १०७॥ न चेच्चानुकूल्यं जलं वायुरेवं, न तेषां सुखाधायको देश एव । चिकित्सालयं नास्ति तद्देशमध्ये, न वा साधनं किश्चिदन्यं विदित्वा । तदा' तत्र देशे विहारे प्रवृत्तैर्मुदो साधुवय॑श्च ही दोलिकायाम् ॥ १०८ ॥ समारोप्य वा स्कन्धमारोपयित्वा, समानीयतामन्यदेशेऽनुकूले । यदा सम्प्रदायस्य भेदो हि छिन्नस्तदैवं भवेन्नान्यथा वै शुभ स्यात् ॥ १०९॥ केचित्वार्थपरायणाश्च मुनयः केचित्खकुक्षिभराः, सन्त्यन्ये श्रुतसञ्चयेऽपि निरताः केचित्वधर्मच्युताः ॥ विद्यारलसुवश्चिताल्पमतयो मूढाश्च केचिद्धवं, केचित्साधनसारशून्यहृदयास्ते वै कथं पारगाः ॥,११०॥ मुनिः सेवनाख्ये निमें धर्मवृद्धेर्मुहुश्वान्तरात्मातिपूतो विभाव्यः । सुशय्यंभवैः सूरिभिर्वर्णितं च, महत्वं भवे भव्यभावेन सिद्धः ॥ १११ ॥ ततस्तस्य सम्बन्धमावो महान् हि; यतस्तेन सेवाख्यधर्मप्रचारः। मनाङ् नाम
T
-
-
-
।