________________
४०६ " वीरस्तुतिः। ' : पुनरथो तेभ्यश्च देयं क्वचित् ॥ ९२ ॥ नेदं सर्वमपस्मृतिं कुरु न चेत्स्वर्गेऽपि न स्याद्गतिर्धम मोक्षपथं च नाकमथवा' खस्यैव पाणौ स्थितम्। जानन्त्येवमहं शुभोऽस्मि निखिलादन्येऽवराः सन्ति च, श्रद्धेयं परिज्ञायतामविरतं स्यादन्धकारावृताः ॥ ९३ ॥ अस्त्यन्योऽपि महानु- . भावविषयः सन्धार्य्यतां चित्ततः, सम्यग्दृष्टप्रदत्तमन्यमुनिभिस्त्यक्त्वा च तत्वं पुनः । सम्यक्त्वं च प्रदाय नैव कुरुते सर्वोत्पथं मानतः, केचि
खस्य समीपके च रहसि संलेखयित्वा मुदा ।। ९४ ॥ संस्थाप्योत्तमग्राहकेण सदृशो नामाङ्कितं पुस्तकं । तीर्थस्थाश्च स्वकीयपत्र निचये संलिख्यते नाम च ॥ यात्रार्थ च जनाः प्रयान्ति नितरां तेषां यथा यत्ततस्तद्वज्जैनमतावलम्बनपराः कुर्वन्ति कुत्सान्विताः ॥९५॥ कठोरात्मिकायाश्च निन्दास्पदायाः, प्रवृत्तेश्च सञ्जायते कुग्रहत्त्वम् । ममत्वान्धकारेण संछादन स्यात्तथा रागद्वेषादिकस्थानमेतत् ॥ ९६ ॥ सम्यक्त्वसंयुक्तबले च सम्यड् मन्दत्वमायातमितो विचिन्त्यम् । मदीयसम्यक्त्वबलस्य मूलं, संछिद्यते कुत्सितया च रीत्या ॥ ९७ ॥ अतोऽस्य रोगस्य चिकित्सकत्वं, कर्तव्यमेवं कुप्रथाप्रणाशः। तदैकदेशस्य मलं विधाय, धर्म भयङ्कारि च राजयक्ष्मा ॥ ९८ ॥ रोगो यथोत्पन्नतया करोति, विकारतामात्मतृतीयकेऽन्तः । महाननर्थो भवतीति ज्ञेयं, गृहस्थरागात्मकदृष्टिभावः ॥ ९९ ॥ विधाय दोष परितः करोति, तथाऽनिशं पुत्तलिकेव, दृष्ट्या । सन्नर्तयन्त्यत्र 'विवर्द्धन च, वैषम्यभावस्य निशम्य योगिनूं ! ॥ १०० ॥ खकीय॒जालस्य महाधिकारं, सन्त्रोटयच्चैव स्वयं च सम्यक् । त्वदीयजालेन विशन्ति लोकाः, कुतश्च लोके प्रविवेकबुद्ध्या ॥ १०१. ॥ जानन्ति सर्वे 'च, वरावर, वा, विचारसारस्य करोति-भावम् । धावन्ति ते चान्धपरम्परातो, दूरं, पर क्रोशमितं