________________
३९२ - वीरस्तुतिः । रणी हिंसीद्यमावात्मिकाम् । दत्वाऽनेकविवादवादेनपरं निषूय बोधाश्रये, तिष्ठेताखिलक्लेशनाशनपरा ज्ञाने परे निष्ठया ॥ ७६ ॥ देशैकं च वयं सुसंयमरताः संसेवयामो मुदा, ताम्राचूडमयाण्डवत्प्रतिदिनं संसारखाद्वन्नकम् । भूत्वा च भ्रमणं तु निष्फलमहो कुम्नॊ विरामः सदा, तेषां चर्णपरा मतानुकरणे जाताः प्रवृत्ता रहः ॥ ७७ ॥ चित्तं दे - वलोक्यतां च गृहिणो विश्वासमासाद्य च, युष्माकं मनसा धिया च सुतरां तिष्ठन्ति सेवाश्रये । ध्यात्वैवं च तथाविधाँञ्जनपदॉश्चोत्थापयध्वं ध्रुवं, नोचेन्निम्नतलं पतन्ति बहुधा कृच्छ्रात्पदादुन्नतेः ॥ ७८ ॥ भारत्या भवने च पुस्तकचयं संस्थाप्य साधूत्तमास्तद्रक्षाकरणे प्रयत्न शतकं शश्वद्विधेयं तथा । वस्त्राभूषणयोर्यथेतरजनाः कुर्वन्ति सद्रक्षणं, सूत्राणां चयनं सदा च मुनिभिः कर्तव्यमत्रालये ॥ ७९ ॥ अर्हद्वीरसुधर्मरोधकरणं यत्पुस्तकं वर्तते, नो तबाह्यमसत्करं च मुनिना स्वश्रेयसे सर्वदा । यत्र स्त्रीरतिवर्णनादिविषयं तद्रतस्त्यज्यतां, स्याद्वादादिकशास्त्रमेव हितकृत् ग्राह्यं शुमाकाटिभिः ॥ ८० ॥ येन ज्ञानविवर्धनं च भवतां सञ्जायते मोदतस्तद्योग्यं च हिताय वोऽनुदिवसें ग्राह्यं बुधैः सत्यतः । द्यूतादेरनुवर्णनं च कथनं भावोऽस्ति यत्रापि वा, हिंसामावपरिग्रहप्रकथन हेय सदा साधुभिः ॥ ८१ ॥ तच्चानथेकरं सुसंयमहरं शान्त्यादिविक्षेपदं, न ग्राह्यं मनसेशं च यतिभिर्योगे च विघ्नप्रदम् । येनाध्यापनधर्मशमविलसत्सद्बोधसूर्योदयस्तद् प्रायं च बलादपि प्रयततां योगार्थिनां श्रेयसे ॥ ८२ ॥ युष्माकं परिपाटिकेयमवरा यच्छास्त्रसूत्रादिके, मोहादिप्रबलायतेऽधिकतरं दृष्ट्या जनैर्हस्यते । नेत्रादश्रुनिपातनं च नितरां कुर्वन्ति हे मिक्षवः ? पाने वाऽप्यथवाम्बरे च ममता सन्दृश्यतेऽन्यैर्जनस्तस्मादप्यधिकं पटा