________________
३८८ . , वीरस्तुतिः। च भवतामाधीनतामागमदेव चाभ्युदयोऽपि मिक्षुकवरा ज्ञात्वा द्वयो रक्षणम् । संयुक्तेष्टवलं विना न हि भवेत् तद्रक्षणं नालसाता, संयुक्ताभ्युदयप्रतापजनना चैक्यादिकं प्राप्नुयात् ।। ४६॥ पूर्व देशमवेक्ष्यतां हि कियतीमत्युन्नतिं प्राप्तवान् , तद्देशेऽप्यधिवासिनो हि नितरां खार्थान भिमाने रताः । तत्रैक्येन बलेन सज्जनजनाः कुर्वन्ति निष्कण्टकं, राज्यं छत्रधराश्च' भोगनिरताश्चैकाधिपत्ये , स्थिताः ॥ ४७॥ देशेऽस्मिन् दुरवस्थता प्रतिदिनं वृद्धिंगता पश्यत, अत्रत्या- विषयोपमोगनिरता जाताः पराधीनताम् । ऐक्याभावपरा न संयमकरा नो, दूरदर्शप्सवो, , रागेणूंशयसंयुताश्च सुतरां विज्ञानशून्याशयाः ॥४८॥. दारिद्रेण . सुखेतरा जनपदा साहाय्याप्यान्यतः, दत्तं चान्यजनेन वस्त्रमनिशं सन्धार्यते दुःखतः । पश्यामोऽधमदुर्दशां च महती मुंज्मः पराधीनतां, बद्धाः शृंखलया वयं परवशाः खातत्र्यहीनास्तथा ॥ ४९॥ पूर्वस्था मनुजाः खतन्त्रनिरता. राज्यं , वहन्त्याहिताः, प्रत्यक्षात्मकमुख्यकेन नियताः सत्यप्रमाणेन च । ऐक्यं चाधिगताः खधर्मविलया विख्यातसेवाः पराः, ज्ञात्वैवं समयादिकं न हि भवेत्त्याज्यं कदाचिन्नहि ॥५०॥ जाते वस्तुनि रोदनादिकरणं, मिथ्यैव होच्चारणं, पश्चात्तापनिवेशने न हि पुनर्नेत्राश्रुपातं शुभम् । खुद्दारादिविकत्थनं किल मुधा सर्व व्यलीकं त्यजेच्छ्रीमद्वीरजिनानुशासनवरं चोत्थाप्यतां श्रीध्वजः ॥ ५१ ॥ वीरखाम्यनुशासनानुसरणं संधैक्यता सेवनं, सूत्रागाधमहोदघेश्च तरणं ज्ञानक्रियाराधनम् । काषायाद्यपवारणं जिनमुनौ सेवार्पणं प्रेमतः, सन्त्येतानि शुभार्थिनामनुदिनं श्रेयःकराण्यग्रतः ।। ५२ ॥ मृत्युप्रायगतस्य चैक्यसुवलस्योत्थापन कार्यतां, यद्येकेन समाजकेन समये सामर्थ्यभाजा न हि ।' धीरत्वेन च यत्नरत्नकरणे चेतः समाधीयतां दाढ्य