SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ' ३७८ ' वीरस्तुतिः। ' [सिद्धपरमेष्ठी] ॐ सहचरसमीचीनचात्रियविचारगोचरोचितहिताहितप्रविभागस्य, अत एव परनिरपेक्षतया खयंभुवः सलिलान्मुताफलमिव उपलादिव च कीचनमदेवात्मनः कारणविशेषोपसर्पणवशादाविर्भूतमखिलबलविलयलब्धात्मखभावमसमसहायक्रममवधीरितान्यसंनिधिव्यवधानमनवधिमयनसाध्यमवसितातिशयसीमानमात्मस्वरूपैकनिबन्धनमन्तःप्रकाशमध्यासितवन्तमनन्तदर्शनवैशद्यविशेषसाक्षात्कृतसकलवस्तुसर्वखमनवसानसुखस्रोतसमर्पयन्तवीर्यमचाक्षुषसूक्ष्मावभासमसदृशाभिनिवेशावगाहमलघुव्यपदेशमपगतबाधापराकारसंक्रममतिविशुद्धखभावतया, निवृत्ताशेषशारीरद्वारतया च, मनाङ्मुक्तपूर्वावस्थान्तरमरूपरसगन्धशब्दस्पर्शमशेषमुवमाशिरःशेखरायमाणपदविश्वंभरमुप-7 शान्तसकलसंसारदोषप्रसरं, परमात्मानमुपेयुषो गुरुणापि प्रतिपन्नगुरुभावस्य रत्नत्रयपुरःसरस्य भगवतः सिद्धपरमेष्ठिनो भूयो भूयः स्मृति करोमीति खाहा, अपि च. . . प्रत्नकर्मविनिर्मुक्तानूनकर्मविवर्जितान् । . ' ___यत्नतः संस्तुवे सिद्धान् , रत्नत्रयमहीयसः ॥ २ ॥ [आचार्यपरमेष्ठी] ॐ पूज्यतमस्य उदिगेतोतदिकुलशीलगुरुपरम्परोपातसमस्तैतिहरहस्यसारस्य, अध्ययनाध्यायविनियोगविनयनियमोपनयनादिक्रियाकाण्डनिष्णातचित्तस्य चातुर्वर्ण्यसंघप्रवर्धनाधुरंधरस्य, द्विविधात्मधर्मावबोधनविधूतैहिकव्यपेक्षासम्बन्धस्य, सकलवर्णाश्रमसमयसमाचारविचारोचितवचनप्रपञ्चमरीचिविदलितनिखिलजनतारविन्दनीमिथ्यात्वमोहान्धकारपटलस्य ज्ञानतपःप्रभावप्रकाशितजिनशासनस्य शिष्यसम्पदाशेषमिव भुवनमुद्धर्तुमुद्यतस्य भगवंतो। रलत्रयस्य पुरःसरस्थाचार्यपरमेष्ठिनो भूयो भूयः स्मृतिं करोमीति स्वाहा । अपि च
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy