________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३५३ स्वयं स्वस्मिन्प्रजायते ॥ २०७॥ भावनोदयते शश्वसिद्धेषु प्रेमवर्धिनी । यदा यदा प्रयासश्च, वर्धते च तदा तदा। आभ्यन्तरे विशेषेणानन्दस्य जागृतिर्भवेत् ॥ २०८ ॥ मूलाधार समुद्घाट्य,, चक्रं चक्रान्तरं नयेत् । नाभ्या वक्षःस्थले कण्ठे, त्रिकुट्यामलिगहरे-॥ २०९॥ शिखरस्थगुहान्ते च, ब्रह्मरन्ध्रे मेलयेत् । भित्वैवं ब्रह्मरन्धं च, योगी निर्वाणता व्रजेत् ॥ २१० ॥ न येतावन्मानं, हि, प्रत्युत वाह्यतोपि वा । आनन्दस्यैवानुभवो, जायते नु क्षणं पुन. ॥ २११ ॥ पूर्णानन्दमयश्चान्ते, भूत्वा सर्वत्र भावना । ईश्वरे स्थापयेन्नित्यं, भूत्वा प्रेमप्रयोगत ॥२१२॥ पश्येदहार्नश नित्यं, महानन्दो विकासने । वीतरागसतो याति, विज्ञेयं योगवित्तमै ॥ २१३ ॥ पूर्वोकप्रकारेण, प्रमाणमनुसारतः । साधकार्थ खल्पमयी, प्रक्रिया कथितार्थिभिः ॥ २१४ ॥ एव विचारकरणातथोक्तस्य प्रकारत । भवेदलभ्यलाभश्च, मननात्स्मरणादपि ॥ २१५॥ तथाऽपरिमितं चेत्यं, सामर्थ्य लभते मुहुः । अत्यन्तो योगविषयो, विशालो गहनस्तथा ॥ २१६ ॥ विना गुरुपदध्यानान्न कश्चिद्योगसाधक । योगं शिक्षयितुं योगी, न भवद्योगवित्तमम् ॥ २१७ ॥ योगश्चतुर्विध. प्रोतो, मुनिभिस्तत्त्वदर्शिभि.। हठयोगो मन्त्रयोगो, लययोगस्तथैव च ॥ राजयोग इति ख्यातश्चतुर्धा योगसाधने ॥ २१८ ॥ यमो नियमश्वासनं, प्राणायामस्तथा पुन. । प्रत्याहारो धारणा च, ध्यानं चैव समाधिकः ॥ २१९ ॥ स चेत्यष्टाङ्गयोगोऽस्ति, विज्ञेयो मुनिभिर्मुदा। तत्रास्त्यपेक्षा चैकस्य, उत्तरोत्तरतः पृथक् ॥ २२० ॥ प्राणायामो बहुविधो, दृश्यते योगशास्त्रके । तदवान्तरमेदश्व, कथ्यते शास्त्रसम्मतः ॥ २२१ ॥ परन्तु तत्र मुख्योऽस्ति, पूरक. कुम्भकस्तथा। रेचको भस्त्रिकाद्यस्ति, प्राणायामोपयोगकम् ॥ २२२ ॥ प्राणायामसहायार्थ, नेतिधौतिश्च नौलिका । वस्ति कपालभातिश्च, गजकर्णीत्यादिरस्ति च ॥ २२३ ॥ प्रक्रिया हठयोगस्य, वन्य सन्ति पृथक् पृथक् । नासिकारन्ध्रतः सूत्रं, प्रवेशान्तर्वहि पुन ॥२२४॥ मुखानि सारयेद्वायं, नेति.. सा कीर्यते वुधै । वस्त्रमुत्तार्य जठरे, मलं निस्सार• येद्वहि ॥ २२५ ॥ धौति क्रिया च कथिता, योगे साहाय्यकारिणी। भ्रामगित्वा नलं योगी, नित्यंप्रति मुहुर्मुहु.॥ नोलिक्रियेयं सम्प्रोका, योगाभ्यासविशारदैः ॥ २२६ ॥ गुदास्थानगतं तद्वन्मलं सम्मायेद्वहिः । वस्तीक्रियेति विज्ञेया, योगसिद्धिकरी मता ॥ २२७ ॥ कपालभातिर्विज्ञेया, गजकर्णी तथैव च । हठयोगे क्रियाश्चैता, योगविद्भिर्निदर्शिता ॥ २२८ ॥ खेचर्येका महामुद्रा, सर्वमुदोत्तमा
वीर. २३