________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३४५
.
जीवादिसंख्यां संख्यातुमुत्सुका ज्ञानिना वराः । तेभ्योऽप्यस्ति महान् योगी, तथा कर्मकरादपि ॥४३॥ अतोऽर्जुन ! भव त्वं हि, योगी योगात्परो न हि । योगयुक्तो विशुद्धात्मेत्यादिश्लोकेन वर्णितम् ॥ ४४ ॥ श्रीमत्कृष्णेन महता, चार्जुनाय विदे मुहुः । तदाशयश्चेत्थमस्ति, ज्ञातव्यो योगवित्तमै ॥ ४५ ॥ आत्मजे वेन्द्रियाहर्ता, तथा भूतेषु भावना । स्थापनीया समा शश्वदिति शास्त्रमतं सदा ॥ ४६ ॥ योगी जनः कर्म कुर्वन्निष्कर्मैव स जायते । अर्थात् कर्मलेपनाच, न कदापि स लिप्यते ॥४७॥ यथाऽम्भसि गतं पद्मं, न स्पृशेत्तजलं क्वचित् । तथैव योगसम्पन्ना, न लिम्पन्ति 'च कर्मभिः ॥ ४८॥ एवमेव च सम्प्रोकं, जैनशास्त्रेऽपि न्यायतः । [ अग्गं च मूलं ] चे त्यादिज्ञेयं स्याद्वदकं पुनः ॥ ४९ ॥ मूलकर्म्माऽग्रकर्म्मणो, मेदं ज्ञात्वा विवेकृत । एवं ज्ञात्वा सुकर्माsपि, निष्कर्मा साधको भवेत् ॥ ५० ॥ निष्कर्मकारिणा चेत्थ, न भवेच्च कदाचन । उपाध्युत्पातक चेति, लौकिकं सर्वकर्म च ॥ ५१ ॥ केवलं दर्शनार्थाय दृश्यते चेदृशं क्वचित् । योगयुक्तात्मन कार्य, योगक्षेत्रस्य वाहम् ॥ ५२ ॥ भवेदयं च योगो हि, चिरकालात्समागत: । प्रवर्तकश्चास्य योगस्यानादे ऋषभो जिन ॥ ५३ ॥ तीर्थकृतामादिभूत, श्रीमानृषभदेवकः । जिनराजोऽभवद्योगी योगिना प्रवरो मुनिः ॥ ५४ ॥ मनोनिग्रहणाऽऽदेशो, निर्दिष्टः पूर्वमेव च । तेनाज्ञा च प्रदत्ताऽत्र, सर्वाधिक्येन ज्ञानतः ॥ ५५ ॥ 'बहुजीवनिकायाना, सन्मुख जगतः परम् । दृष्टिमात्रेण यत्क्षोभं, मन प्राप्तं च यन्मुहु ॥ ५६ ॥ भूत्वाऽक्षुब्ध पुनश्चात्मसंमुखं यत्प्रवर्तितम् । पुनस्तदेवानन्तं च, लब्ध्वा प्रत्यक्षमेव वा ॥ ५७ ॥ करोत्यनुभवं तस्य, मनसोऽतो निरोधनम् । कर्तव्य हि तदेवास्ति, योगो योगविदा मते ॥ ५८ ॥ इदमेव हि योगस्य, लक्षणं प्रोक्तवानिति । पतंजलिमुनिथापि, योगसूत्रेण जायताम् ॥ ५९ ॥ चित्तवृत्तिनिरोधाख्यो, योगश्चोत. पुरातन । भत्युत्तमस्य योगस्य, पात्रं हि स्त्रीनरादयः ॥ ६० ॥ चतुर्वर्णाश्रमाणां च लोकानामत्र चास्ति वै । अधिकारश्च योगस्य, साधनेनास्ति निर्णय ॥ ६१ ॥ योगेनैव यशस्तेजो, वर्धते योगिना मुहुः | योगतचक्रषङ्कं च, मित्वोद्धुं याति साधक ॥ ६२ ॥ निर्वाणपदमागत्य, जरामरणवजिंत. । अतोऽत्र निर्णयो नास्ति, योगे जातिमिदो मुधा ॥६३॥ जातिभेदात्मको मेदो, नावश्या प्रविचारणा । चाण्डालजातिसम्पन्नो, जनोऽपि योगवित्तमः ॥ ६४॥ भवितुं शक्यते योगी, महात्माऽपि स्वतन्त्रतः । पचविंशतिशतात्पूर्व, हरिकेशी मुनीश्वरः ॥ ६५ ॥ स च चाण्डालजातीयो, जातचेति तथाऽपि च । योगतो