________________
३३८ . .: वीरस्तुतिः ।... यातनातो · वर्मकाण्डाच्चलितान्किञ्चिनिगद्यते। कस्मिंश्चित्समये राजगृहाधीश. सुश्रेणिकः ॥ ४४४ ॥ तनयस्तस्य चैकोऽस्ति, मेघकुमारनामक.। श्रुत्वोपदेश वीरस्य, सवेगात्प्रतिजगृहे ॥ ४४५ ॥ दीक्षोत्तमा तदा तस्य, दीक्षितस्य नवस्य च । सर्वमुनीना पश्चात्तु, तदाऽऽसनमवेशयत् ॥ ४४६ ॥ परन्त्वावश्यक कार्य, कर्तुमायान्ति यान्ति च । मुनयोऽनुपयोगत्वान्निशाया. समयस्तथा ॥ ४४७ ॥ तेपामीर्याभङ्गवशात्पादस्पर्शी मुहुर्मुहुः । जातस्तत पराभूय, व्याकुलोऽभून्महामना ॥ ४४८ ॥ निद्राऽभावसमापन्नो, विचारे तत्परोऽभवत् । कि मेघायुर्मदीयं च, पादप्रहरणाद्गतम् ॥ ४४९ ॥ प्रसदैवं व्यतीतं स्यान्नह्येतस्मै मुनित्रतः । प्रातरेव हि दत्वेदं, धर्मोपकरणं मुदा । गत्वा च जननी खा च, मिलिष्यामि सुप्रेमतः ॥ ४५० ॥ साधुरवि सम्भूय, रुलित पादलग्नत । नेत्थं विनिर्वहेच्चाय, प्रदृष्टुं पूर्वमेव तत् ॥ ४५१ ॥ सदा चायाति भक्त्यैव, तदाऽप्यादरतोऽवदत् । अद्य भूत्वा सुसयमवान्न जानन्ति कथंचन ॥ ४५२ [न जानन्ति कथं चाद्य, किमाश्चर्यमतः परम् ] निदानन्त्वत्र प्रातर्हि, मुनिर्मघकुमारकः। वीरस्य चरणाम्भोजवन्दनार्थ समागतः ॥ ४५३ ॥ गुरोः प्रष्टुं समुत्पन्ना, लन्ना तस्य मुनेरदः । . नतं शिरश्चकाराशु, कुमार. क्षत्रियस्य च ॥ ४५४ ॥ स त्वन्तेवासी भूत्वा च, तस्य च सद्धलाश्रय । ससारतारको वीरो, निशावृत्तं च ज्ञातवान् ॥ ४५५ ॥ सर्ववृतं निशाजन्यं, निगद्य पुनरुतवान् । रात्रौ वत्स ! मुनीना च, पादप्रहारतस्त्वया ॥ ४५६ ॥ लब्धा निद्रा न वान्तर्वे, नार्तध्यानमागतम् । अतो निद्रा सुविच्छिन्ना, निशाऽतीताऽतिकष्टदा ॥ ४५७ ॥ परं विवेकपन्थानं, मार्गयस्त्र समागत । तदा स्यात्पूर्वकं ज्ञानं, जन्म पाशविकं तव ।। ४५८ ॥ तत्र कटं महत्किं वा, निशापादप्रहारकम् । एतावन्तं प्रतिश्रुत्य, मेघनानो मुने तम् ४५९ जातित्सरोऽभवत्पूर्वजन्मद्वयगतस्य च । तिर्यग्भावगता वार्ता, समारूढा स्मृतेः पथम् ॥ ४६० ॥ पूर्वसवेदिनी तद्वद्दशा जावेत्थमगुता । तदा योगी पुनर्जातो, दीक्षादानविधानतः ॥ ४६१ ॥ तथैकमासपर्यन्तं, वृत्वा सल्लेखना गुरो. । अन्ते द्वाविंशतिवर्गस्याहमिन्द्रोऽभवत्तत• ॥ ४६२ ॥ कम्पमाननगं चेमं, सुस्थिरं कृतवान्पुन । भगवान्वीरदेवश्च, ज्ञातव्यमुत्तमं तप. ॥ ४६३ ॥ प्राणभृतामसख्यानामित्थं भ्रमरजालके। मना नौरुद्धृता वीरदेवेन भवचक्रतः ॥ ४६४ ॥ भवा. म्भोधेस्तारकत्वात्तारकः परिगीयते। निपुणः शक्तिमत्त्वाच्च, कर्तेत्यपि च कथ्यते ॥ ४६५ ॥ अथ खद्दरं प्रति-यदानन्दकामदेवादिकानां गृहमेधिनाम् । गृहिणः