________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३२५ ॥ १८० ॥ त्रिशलाया. समुद्भूय, चतुर्दशविधं पुनः । महाखप्नं प्रदृष्टं च, स्वर्णवृष्टिरसंख्यका ॥ १८१॥ जन्मोत्सवं सुराणा वै, शक्रस्यागमनं तथा । विधातुमुत्सवं सर्वे, सुरेन्द्रसेवनं पुन ॥ १८२ ॥ प्रतिक्षणसपर्यायाः, सामन्या च मुहुर्मुहुः । नेयमल्पस्य वीर्यस्य, वार्तास्ति सुप्रवुध्यताम् ॥१८३ ।। खसयमस्य वेलाया, तेनानन्तस्ववीर्यत । ऐश्वर्यस्यानुकूलत्वप्रतिकूलत्वयातना ॥ १८४ ॥ इति परिपहं जित्वा, सम्प्राप्य विजयं तथा। जिनत्वं तेन संलब्धं; तदाऽसख्यसुरासुरैः ॥ १८५ ॥ नरैर्नरेन्द्रर्देवेन्द्रैः, समुत्कृष्टक्षयोपशमात् । एतद्वारैव सझावाऽनुभवश्च कृतो महान् ॥ १८६ ॥ "खयन्तु भगवान् वीर" इति निश्चित्य मानसे । रागाद्यान्तरिकाशत्रून् , विनिर्जित्य विभुर्जिन ॥१८७ ॥ अतश्चानन्तरूपेण, प्राप्त्यनन्तरमेव हि। भगवद्वीरदेवस्य, समग्रेश्वर्यरूपकम् ॥ १८८ ॥ सुस्पस्टं लक्षणं चास्ति, विवरणत्वं तदाधिकम् । निरूपणत्वमेवं च, नावश्यं तस्य वर्णनम् ॥ १८९ ॥ "समग्रस्य च धर्मस्य", लक्षणं सनिरूप्यते । तया साधनसामग्या, धर्मो नाम्नोच्यते बुद्धः ॥ १९० ॥ दुर्गती पतमान यो, जीवं धारयते मुहु । स एव धर्मो विज्ञेयो, यतोऽनन्तसुखोद्भवः ॥ १९१॥ दुर्गतो पतितं तद्वदुदन्तं जीवमित्यपि। सरक्षत्युनतिपथि, तिरो भावं करोति न ॥ १९२ ॥ “स चात्मपुरुषार्थस्य, धर्म इत्युच्यते बुधै." तदाऽऽत्मपुरुषार्थस्य, धर्मसज्ञा ब्रुवन्ति च । एतदृष्ट्या तु भगवान्, सदा वीरो हितावहः ॥ १९३ ॥ धर्ममूर्तिस्तथा साक्षादभूदिति निशामय । “परमेष्ठी 'परज्योतिर्विरागो विमल• कृती । सर्वज्ञोऽनादिमध्यान्तः सार्व. शास्तोपलाल्यते ॥" इत्युक्त्यनुरोधेन, भूत्वा सर्बोपदेशक. ॥ १९४ ॥ सच्छास्त्रद्वादशाशस्य, गिरा प्रख्यानकं पुनः। विधाय शास्त्ररूपे च, कृतवान् परिणतं मुदा ॥ १९५ ॥ "आप्तोपज्ञमनुल्लद्धयमदृष्टेष्टविरोधकम् । तत्वोपदेशकृत्सावं, शास्त्रं कापथघटनम् ॥" शास्त्रमित्थं च निरवयं, प्रदाय भगवान् जिनः। खीयामृतमयं रूपं, तथेष्टं सकलं पुनः ॥ १९६ ॥ अनेकान्तं समाश्रित्य, श्रेष्ठोपदेशकैरपि । तथाऽऽदर्शमयाऽनन्तं, चरित्रं न. प्रदर्य च ॥ १९७ ॥ एवं चानुपमं दिव्य, श्रावकश्रवणार्हकम् । गृहिधर्ममनागारं, साधुधर्मरहस्यकम्, ॥ १९८ ॥ कृतकृत्वं भव्यसृष्टेः, कृतवान् य समासतः। विनिव्वोणपथादर्शो, भूत्वा भव्यात्मना मुहुः ॥ १९९ ॥ कार्मणवर्गणानां च, भारमुत्तार्य यत्नतः । लघूस्वान् कृतवान् सर्वान, वर्धमानो नयान्वितः ॥ २०० ॥ त्रयात्मकं यथो