________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३१३ अलौकिकानन्दरूपे, नित्याऽवस्थाऽस्य ते स्थिरा ॥ ५८॥ विचित्ररूपेयं सृष्टिरस्त्यलौकिकवस्तु च । स्थिरा नित्या च साऽस्तीति, सृष्टिमीमासका जगुः ॥ ५८ ॥ अस्त्यालौकिकसामर्थ्यमृतालंकरणेषु च । सर्गस्य धर्म एवैकं, सर्वोस्कृष्टं विभूषणम् ॥ ६० ॥ धर्ममीमासका लोकेऽनेके समभवनिह । ते लौकिकपरिष्काररूपेण हितकाक्षिण ॥ नैजधर्मविचारात्मकप्रसादेन मञ्जुना । एतन्महीतलं चाल, चक्रिरेऽलं कृपालवः ॥ ६१ ॥ इदानीं समये चैषामलौकिकप्रसादिनाम् । निम्ननिर्दिष्टनामानो, भवन्तीक्षणगोचरा ॥६२॥ वेदान्त. सांख्ययोगी च मीमासा द्वितयी पुनः । न्यायो वैशेषिको शैवो, वैष्णवस्तानिकास्तथा ॥ स्वामीनारायणो जैनो, बौद्धो मोहम्मद. पुन । ईशायी पारसीयश्च, यहूदीयादय परे ॥ ६३ ॥ एपा तदितरेषाञ्च, भिन्नभिन्नमताश्रिताम् । धर्मालङ्कारभूतानामुद्देश्यं त्वस्ति केवलम् । आत्मानन्दाधिगमनमित्थं तत्वविदो विदु ॥ ६४ ॥ उद्देश्ये सर्वधर्माणामेकीभावमुपागते । तत्साधनानि सर्वाणि, भजन्तीहैकरूपताम् ॥ ६५ ॥ पृथक् पृथक् देशकालावाधारीकृत्य ते ननु । अन्योऽन्यभिन्नरूपैश्च, सम्प्रवृत्ता भवन्ति च ॥ ६६ ॥ तत्राईताना तूद्देश्य, ज्ञानं केवलमात्मन. । किं च तस्य हि कैवल्यप्रापण के वलोदयात् ॥ ६७ ॥ एतदेवाभिमन्यन्ते, योग-वेदान्ति-वैष्णवा । खामिनारायणश्चापि, जैनेनेत्यमिहोच्यते ॥ ६८ ॥ "जे एगं जाणइ से सव्वं जाणइ” एकं जानाति यो नाम, सर्वान् जानाति स ध्रुवम् ॥ ६९ ॥ वेदान्तीया भगवती, श्रुतिरप्याह तद्यथा। "आत्मनि विज्ञ ते सर्वमिदं विज्ञातं भवति" ज्ञाते सत्यात्मनं ज्ञातं, भवतीदमशेषत. ॥ ७० ॥ "अप्पा सो परमप्पे"ति, जेना अभिदधत्यथ । वेदान्तकान्तसिद्धान्तभारतीत्यमुदीर्य्यते ॥ "अहं ब्रह्मास्मि" "तत्वमसि" "प्रज्ञानं ब्रह्म' "अयमात्मा ब्रह्म" ॥ ७१ ॥ अहं ब्रह्माऽस्म्यसि त्वं तत् , प्रज्ञान ब्रह्म कीर्त्यते । अयमात्माऽपि तद्ब्रह्म, सच्चिदानन्दरूपि यत् ॥ ७२ ॥ सन्ति वेदस्य चत्वारो, भागास्तेषु चतुर्षु च । अस्त्येकैकं महावाक्यं, दर्यते तद्यथाक्रमम् ॥ ७३ ॥ “अहं ब्रह्मास्मि" 'यजुष' साम्नस्तत्वमसीति च । “प्रज्ञानं ब्रह्म", ऋग्वेद' "स्यायमात्मेत्यथर्णव." ॥ ७४ ॥ चतुर्वेतेषु वाक्येषु, वाक्यं तत्वमसीति ह । उपयोगितरं शश्वन्मननीय च विद्यते ॥ ७५ ॥ जैनानेकान्तसिद्धान्तनियमश्वायमस्ति च । “नाणे पुण नियमा आया" ज्ञानेतु नियमेनात्मा, वर्वतीति विदेदिमम् ॥ "प्रज्ञानं ब्रह्म' इत्येतद्वेदान्तेनाभिधीयते