________________
३१२ । वीरस्तुतिः। विषयस्य च । वास्तविक च *सत्यं च, येन ज्ञानं प्रजायते । आत्मानन्दे परं योऽर रमतेऽहर्निशं पुमान् । तत्पदाम्भोजयुग्मेऽस्तु त्रिकालं मम वन्दना ॥ ४१ ॥ अस्यालौकिकविश्वस्य, दृष्टंसदृश्यमुत्तमम् । स्फुटं विज्ञायते विश्वं, विश्वमानन्दपूरितम् ॥ ४२ ॥ आनन्दापेक्षया विश्वे, विश्वस्मिन्नकताऽस्ति च । जगतो हि जगद्धर्मो भिन्नभावं गतोऽस्ति न ॥ ४३ ॥ एकैकप्राणी विश्वस्याऽस्त्यानन्दमय एव हि । अस्त्यानन्द प्रियस्तेषामतस्तत्तृषितस्तथा ॥४४॥ अधिगन्तुं तमानन्दं विश्वधर्मा हि साधनम् । तान् धर्मान् प्राणिनो नैजान- , न्दायैवोदपीपदन् ॥ ४५ ॥ आनन्दापेक्षया सन्ति, प्राणिनः सदृशाः समे। व्यक्तित्वापेक्षया किन्तु, नरा उत्कृष्टप्राणिन ॥ ४६ ॥ आनन्दस्याभिवृष्यर्थ, मानवा सुमनोहरान् । आकर्षकानुपायाश्चाऽनेकान् विरचयन्ति ते ॥ ४५ ॥ आत्मानन्दद्धर्युपायेघु, मनुष्यरचितेषु च । सर्वोत्कृष्ट उपायस्तु, धर्म एवास्ति केवलम् ॥ ४८ ॥ आनन्दस्य स्वरूपं हि, तुल्यं प्रत्येकप्राणिनाम् । सामर्थ्य : मात्मनस्तुल्यमस्ति प्रत्येकदेहिनाम् ॥ ४९ ॥ तुल्यं वास्तविक रूपमस्ति प्रत्येकदे- । हिनाम् । भवेत्साधनधर्मस्य, सत्येवं तुल्यतोचिता । समानमेव सम्पूर्णमस्त्येतदनुसारतः ॥ ५० ॥ मनुष्यस्तादृश प्राणी, प्रवीणकरणोऽस्ति यत् । आत्मानन्दाभिवृद्धिं स, कर्तुं शक्नोति निश्चितम् ॥ ५१ ॥ एतावदेव न परमन्य. च्छृणुत सजना.। अनन्तानुभवं प्राप्ता, आत्मानन्दस्य ये नरा. । ते खप' , श्वाद्भविष्यन्त्या, नरजाते कृते खल्छ । प्राप्तात्मसाधनाधर्म, स्मृत्य त्यक्त्वा दिवं गता ॥ ५२ ॥ तेन धर्मखरूपेण, साधनेनेतरा नरा । आत्मनो लौकिकानन्दमवाप्तुं शक्नुवन्ति च ॥ ५३ ॥ लोकेऽन्यप्राणिनश्चास्य, प्रत्यक्षजगतः खलु । अलौकिकप्रभापुंजैर्भवत्यानन्दतुन्दिला. ॥ ५४ ॥ परन्त्विह मनुष्याख्यदेहिनस्तु खयं किल । निजानन्दमया भूत्वा, तन्नजानन्दसम्पदा ॥ समस्तविश्वाप्रतिमाssनन्दवृन्दाभिवर्धनम् । उपादेयं सुरम्यं च, विधानं पारयन्ति च ॥ ५५ ॥ यो धर्मोऽस्ति नृणा सैवालोकिकानन्दसम्पदा । अभिवृद्धरिहादर्शरूपोऽस्तीति विभाव्यताम् ॥ ५६ ॥ इयं सृष्टिरनाद्यनन्तकालात्तदनुवन्धिनी । अनन्ततत्वरूपेषु, यथावत्संप्रवर्तते ॥ ५७ ॥ आत्मीयानन्ततत्त्वेषु, सा सृष्टिधुंवरूपतः । अलौकिकस्वरूपे चानन्ततत्त्वखरूपतः । अनन्तकालपर्यन्तं सत्यशावतरूपतः ।
* अथ सत्यस्य हार्दम्-.