________________
जैनेशं नितिक परम् । समावर्धमानं जिनम् Mव्यानां हितहे
३१०
वीरस्तुतिः। - वीरस्तुति-परिशिष्ट नं०६
वीरस्तु भगवान्वयम् जैनेशं निखिलाऽमराऽऽनुतपदं सर्वान्तरायापहं, हार्दध्वान्तरविं च योगसदनं श्राद्धैकगम्यं परम् । ससारार्णवपोतमत्र निखिलाऽऽनन्दालयं तापहं, ध्यायेऽहं मनसा धिया च सततं श्रीवर्धमानं जिनम् ॥ १॥ महावीरंनमस्कृत्य, स्याद्वादगी.पतिं जिनम् । निगदे तज्जन्मवृत्त, भव्यानां हितहेतवे ॥१॥ भवार्णवोद्धारकरः, श्रीवीरभगवान् प्रभुः । पवित्रं शासन यस्य, तदुत्याने मनोsपय ॥२॥ अतश्च शासनोत्थाने, भवन्त. पक्षपातिनः । सम्बन्धादिति विज्ञेयाश्चोत्थानस्तवके मुदा ॥ ३ ॥ सज्जितं भाविखोत्यानकुसुमं खवशं नय । सम्भवेऽस्ति त्रिरत्नादिजलसेचनकैरपि ॥ ४ ॥ खल्पत्वादुपचारस्य, चास्मिनुत्थानरूपके । सौरभाभावहेतोश्व, मनो मधुकरो न हि! ॥५॥ भवल्लोभगतं चेदं, निशामय ततः परम् । स्तवकस्य प्रभावेण, हठात्ववशमानयेत् ॥६॥ कृपाकटाक्षं जानीत, भगवत्तत्त्वचिन्तका । अस्त्वेतावन्न चैतस्य, खल्पत्वं किञ्चिदस्ति हि ॥ ७ ॥ अस्य विश्वासमात्रेण, प्रयत्ने करणे पुनः । साहसत्वं न सबातमस्मिन्नवसरेऽपि न ॥८॥ शासनोत्थानपुष्पान्तर्गतो निरतिशायकः। मकरन्दः कियानस्ति, प्रोत्थानरूपपुष्पके ॥९॥ 'वीरस्तु' भगवान् खय'मिति खादे रसस्य हि । अभिलाषो यदोत्पन्नस्तदा पाठकसङ्घका ॥ १० ॥ किश्चिद्धारय धैर्य्य तु, मत्तः सर्व प्रयासतः। निवन्धस्यास्य सम्बन्धे, कथनीयं कियन्मया ॥ ११॥ प्रथमं प्रतिपाद्यस्य, विषयस्येदमस्ति हि । सिद्धि प्रमाणतो ज्ञेया, सिद्धान्तस्येति सम्मतम् ॥ १२ ॥ सौत्र-सिद्धान्त-शास्त्रस्य प्राचीनेयं सुपद्धतिः । जनशास्त्रेषु सूत्रेपु, मुख्यत्वेन सुवर्णितम् ॥ १३ ॥ 'सम्यग्ज्ञानं प्रमाणं' च, प्रत्यक्षतरमेदतः । द्विविधं शास्त्रतो ज्ञेय, श्रुतिज्ञानादि भावय ! ॥ १४ ॥ अवधिमन पर्यायावेकदेशप्रत्यक्षको । केवलं सर्वप्रत्यक्ष, परोक्षे मतिश्रुतेऽपिच ॥ १५ ॥ इति नीत्या सुविज्ञेयं, प्रमाणद्वयसम्मतम् । प्रत्यक्षं च परोक्षं वा, नान्यदस्ति पृथक् पुनः ॥ १६ ॥ एतद्वयप्रमाणे वै, अन्तर्मावोऽन्यकस्य हि । अतर्वतद्धयस्यैव, निवन्धेऽस्मिन्नियोजनम् ॥ १७ ॥ हि केषांचिन्मते न स्यादेतयोरन्तरं पुनः । मान्यतयाऽनयाभावे, वार्ता किं वहुलेखतः ॥ १८॥ सुसकेतोपलब्धिभ्या, शंका विषयजा पुनः । निवा