________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
दर्शन पुनि निश्चल नहीं, नहिं निश्चल चरित्र । मन भ्रमतो निशिदिन रहे, नहिं ठहरे एकत्र ॥ १२६ ॥ सम्यक्त्वं निश्चलं मे नो, चारित्रमपि नैव च । नित्यं भ्राम्यति चित्त तु, तदेकत्र न तिष्ठति ॥ १२६ ॥ ऐसी करी विचारणा, रे जिय ! अवतो चेत । चार वरण गुरु 'रतनजी', ऐसो करि सङ्केत ॥ १२७ ॥ एवं जाते विचारे तु, चेत जीव ! किलाधुना। चतुर्वर्णगुरु 'रतनजी', सङ्केत कृतवानिमम् ॥ १२७॥ चार वर्ण गुरु 'रतनजी', तास मेद चौवीस । तामें भेद जु तेरवें, करी ज्ञान वकसीस ॥ १२८ ॥ चातुर्वर्ण्यगुरू 'रतनजी', तद्भदा युगविंशतिः । त्रयोदशे तु मेदे च, ज्ञानदानं व्यधादसौ ॥ १२८ ॥ ज्ञान पाय हुलसी मती, शुक्ला छठ मधुमास । संवत् रस अग्नि के भू, रच्यो शान्ति परकाश ॥ १२९ ।। ज्ञानं प्राप्य मतिर्दृष्टा, रसाऽग्नयकेन्दुरब्दके। सिते षष्ठ्या मधी “शान्तिप्रकाशो" रचितो मया ॥ १२१ । '
आशिर्वचनम् अरिहंत-सिद्ध-गण-ईशजी, उपाध्याय सव साध। पंच परमगुरु दीजिये, निर्मल शान समाध ॥ १३० ॥' अर्हन्सिद्धोऽथवाऽऽचार्य, उपाध्यायो मुनिस्तथा ।
पञ्चैते गुरवो दद्यु., शुद्धबोधसमाधिको ॥ १३० ॥ इति श्रीमजैनाचार्यभजुलालकृतशान्तिप्रकाशः समाप्तः॥ .. ( "सुसंस्कृतानुवादस्तु, कृतः पुष्पेन्दुभिक्षुणा - शान्ते वीररसं प्राप्य, मोक्षः सञ्जायते ध्रुवम्"