________________
३०८
वीरस्तुतिः ।
मायामोहं निवाय्य विषयेभ्यो मनो हर। वान्छस्यात्मसुखं चेद्धि, ज्ञाने विहर मे सखे ! ॥ ११९ ॥ मेद लहे विन शानके, मत भूसे जिम खान । लोग गडरिया चाल तज, आपनपो पहिचान ॥ १२० ॥ मा कुरु भषणं श्वेव, ज्ञानमेदाप्तिमन्तरा। लोकमेषीगतिं त्यक्त्वा, खात्मानं परिवोधय ॥ १२० ॥ कामधेनु अरु कल्पतरु, इण भव सुख दातार । इणभव परभव दुहुनमें, ज्ञान करत निस्तार ॥ १२१ ॥ कल्पद्रुः कामधेनुश्च, लोकेऽत्रैव सुखप्रदौ। निस्तारयति वोधस्तु, जगत्यत्र परत्र च ॥ १२१ ।। जगत् मोह फांसी प्रवल, कटन और उपाय । सत्सङ्गति कर ज्ञानकी, सहज मुक्ति हो जाय ॥ १२२ ॥ मोहपाशो दृढो लोके, च्छिद्यते नान्ययत्नतः। कुरु बोधस्य सत्सङ्गं, मुक्ति. स्यात्स्वयमेव हि ॥ १२२ ॥ विच पारस अरु शानके, अन्तर जान महन्त । यह लोहा कञ्चन करत, वह गुण देय अनन्त ॥ १२३ ॥ पारसाश्मनि वोधे च, जानीहि महदन्तरम् । लोहं स्वर्ण करोत्येव, स त्वनन्तगुणप्रदः ॥ १२३ ॥ प्रथम ज्ञान पीछे दया, यह जिनमतको सार । शान सहित किरिया करूं, तव उतरूं भव पार ॥ १२४ । जैनसिद्धान्तसारोऽयं, पूर्व ज्ञानं ततो दया । सज्ञाना चेत्किया कुर्या, तदा स्या भवपारगः ॥ १२४ ॥
अथोपसंहारः अति आलस परमादियो, भन्जुलाल मुझ नाम । शानोद्यम कछु ना वने, किम सुधरे मुझ काम ॥ १२५ ॥
अहं च भजुलालाख्य , प्रमत्तश्च सुसायकः। . . ज्ञानोद्यमो न मे कश्चित्कथं कार्य तु सेत्स्यति ॥ १२५ ।।