________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३०७
मोगाना वासनाया चेज्ज्ञानमुद्दयोतते सखे ! ।।... सद्यस्त्रिषष्टिसङ्ख्याया., षट्त्रिंश जायते ध्रुवम् ॥ ११२ ॥ जो तू चाहे ज्ञान सुख, तो विषियन मनफेर । और ठौर भटके मती, अपने ही में हेर ॥ ११३ ॥ व्यावर्तय मनो भोगाद्वोधसौख्यं यदीच्छसि। रे रे ! त्वं भ्राम्य माऽन्यत्र, तदाऽऽत्मनि च मार्गय ॥ ११३ ॥ ज्ञानरूप दीपक कने, न वचे फर्म पतङ्ग। जो रहे तो दोनोनमें, झूठो एक प्रसङ्ग ॥११४ ॥ अन्तिके ज्ञानदीपस्य, नो कर्मशलभ स्थिर.।। तिष्ठतो यदि तौ द्वौ वा, मृर्षकस्तु प्रसङ्गक ॥ ११४ ॥ शान सञ्चरे जिहि समै, न रहे कर्म समाज । और न पंछी डट सकै, जहां वसेरा वाज ॥ ११५ ॥ यदा सञ्चरति ज्ञानं, कर्मजालं तु नो तदा। श्येनवासो मवेद्यत्र, तत्र तिष्ठन्ति नो खगाः ॥ ११५ ॥ घर नहिं छूट्यो एकसौं, छूट्यो कर्म कुढंग । ज्ञान तणे सत्सङ्गथी, देखो ठाणायंग ॥ ११६ ॥ गृहं त्यकं न चैकेन, त्यक्त कर्म तु कुत्सितम्। ' सत्सङ्गोत्पन्नवोधेन, पश्य स्थानानसूत्रकम् ॥ ११६ ॥ क्षण इक ज्ञान विचारले, विषय दृष्टि का फेर। मेरी मेरी त्यागदे, यों होवे सुरझेर ॥ ११७ ॥ भोगादृष्टिं परावृत्य, क्षणं चिन्तय वोधकम् । त्यज सद्यो ममत्वं च, सर्व सम्यग्भविष्यति ॥ ११७ ॥ आठ पहर ढिंग राखले, शान सरूपी ढाल । मोह अरीके विषय शर, लगे न ताकी भाल ॥ ११८ ॥ संरक्षाष्टासु यामेषु, ज्ञानरूप तु चर्मकम् । विषयेषुन-मोहारेमस्तके न लगिष्यति ॥ ११८ ॥ माया मोह निवारके, विषयनसौं मनखींच - जो सुख चाहे आपणा, तो रहो ज्ञानके वीच ॥ ११९ ॥