________________
वीरस्तुतिः। ..
अनुभूत्याः प्रभोः प्राप्तिः, सैव मूलं सुखस्य चे। त्यक्त्वा चिन्तामणिं मूढाऽनुभूतिं क्वापि मा भ्रम ॥ १०५ ॥ अति अगाध संसार नद, विषय नीर गम्भीर। अनुभव विन पार न लहत, कोटि करहु तदबीर ॥१०॥ भवो नदोऽस्त्यगाधोऽत्र, विषया वहु वारिवत् । कोट्युपायेऽपि पारं नो, यात्यनुभूतिमन्तरा ॥ १०६ ॥ जिहिं विचारतें पाय है, मनकों थिर सुखठौर । ताको अनुभव जानिये, अनुभव नहिं कुछ और ॥१०७॥ मन स्थैर्ये सुखस्थानं, येनाऽऽप्नोति विचारतः। वुध्यखानुभवं तं च, परन्त्वनुभवो न हि ॥ १०७ ॥ विना विचारे ज्ञानके, तू जङ्गलको रोझ । मिथ्या यों ही पचत है, क्यों न करे अव खोज ॥१०८ ॥ . विना ज्ञानविचारेण, आरण्यगवयो ननु । . व्यर्थ खेदमवाप्नोषि, कुरुषे किं न विचारणाम् ॥ १०८ ॥ मन मतङ्ग वश करनकों, शानाङ्कश चित धार । क्षमार्थभसे वांधकर, लजा शृंखल डार ॥ १०९ ।। मनो गजं वशं कर्तुं, चित्ते ज्ञानशृणिं धर। क्षमा स्तम्मेन वध्वा च, क्षिप लजां सुशृङ्खलाम् ॥ १०९ ॥ भ्रमतो मन रवि डाटिले, ज्ञान मुकुरके म्यान । विंदु सुभ उपयोगसे, कर्म तूलकी हान ॥ ११० ॥ भ्रमन्मनो रविं रुन्धि, ज्ञानदर्पणके सखे ! विन्दुना सूपयोगेन, कर्मतूलविनाशनम् ॥ ११०॥ . , सीसा सम संसार है, गुरु कृपा आदित्य । . . ज्ञान नेत्र विन किम लखे, आपनपो सुपवित्र ॥ १११॥
संसारो दर्पणामस्तु, भास्करोऽस्ति गुरोः कृपा। विशुद्धात्मत्ववोधस्तु, ज्ञाननेत्रं विना न हि ॥ १११ ॥ विपय-वासना करत जो, आवे ज्ञान जगीश । , शठका उन समयमें, छिनमें होय छत्तीस ॥ ११२ ॥
।