________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३०५
सुखदुःख दो वेदे मति, वेदे तो सम भाव । जैसे मकरी जालकों, पूरै अरु खा जाय ॥ ९९ ॥ सुखदुःखानुभूति मा, कुरु नो चेत्समानत । लूताजालं यथा पूर्ण, कुरुतेऽश्नासि तच वा ॥ ९९ ॥ समताको धारण किये, क्यों न डटे मन लहर। भरणी सुण २ कर मिटे, स्यांपा हंदा जहर ॥ १००॥ समताधारणे कि वा, मानसोमिने शाम्यति । पश्य सर्पविषं श्रुत्वा, गारुडी नश्यति ध्रुवम् ॥ १०० ॥
इति धैर्याङ्गम्
अथानुभवविचारज्ञानागम् कूकस विषय विकार सम, मति भखि मूढ गवाँर । अनुभवरस तू चाखिले, गुरु मुख करि निर्धार ॥ १०१॥ मूढ ! ग्रामीण ! मा भुत, भोगान्कूर्चकसन्निभान् । गुरोर्मुखात्तु सम्प्राप्य, यनुभूतिरसं पिव ॥ १०१ ॥ किये पाठ अनुभव विना, न मिटे भीतर पाप । वाहर शीशी धोयके, करी चहै तू साफ ॥ १०२॥ अनुभूत्या विना पाठात्पापं नश्यति नान्तरम् । काचकूपी बहिर्धावानिर्मला कर्तुमिच्छसि ॥ १०२ ॥ अल्पभार पाषाणको, जिमलागत जल माहि । तिमि अनुभव विच कर्मको, वहुवन्धन द्वै नाहि ॥१०॥ अल्प एवाश्मनो भारो, यथा तोये प्रतीयते । अनुभूत्या तथा कर्मवन्धो भूरिन जायते ॥ १०३ ॥ मन वच-तन थिरतै भयो, जो सुख अनुभवमाहि । इन्द नरिन्द फनीन्दके, ता समान सुख नाहिं ।। १०४॥ स्थैर्य देहमनोवाचामनुभवे तु यत्सुखम् । तादृक् सुखं न शक्रस्य, मानवेन्द्रफणीन्द्रयो. ॥ १०४॥ अनुभवसौं प्रभु मिलतहै, अनुभव सुखको मूल। अनुभव चिन्तामणि तजि, मति भटके कई भूल १०५ वीर. २०