________________
३०२
वीरस्तुतिः। निजगुणमें जिय ठहर तू, परगुण पद मति धार। पर रमणीसे राचि करि, मत कहलावे जार ॥ ७९ ॥ तिष्ठात्मनो गुणे जीव! 'मा धत्स्वान्यगुणे पदम्। परस्यामनुरतः सन्, भव मा जारशब्दभाक् ॥ ७९ ॥ । तम रजनी नांशे नहीं, दीपककी कही वात । पूरण शान उद्योत विन, हृदय भरम नहीं जात ॥ ८०॥ प्रोक्ता वार्ता प्रदीपस्य, नश्यति किं निशातमः ।। पूर्णज्ञानविभासेन, विना नो याति सम्भ्रमः ॥ ८ ॥ यथालाभ सन्तोष कर, चहे न कछु दिल वीच । या विधि सुख अति अनुभवे,ज्यों न फंसे दुःख कीच ८१ यो यथालाभ सन्तुष्टो, वाञ्छा चित्ते न यस्य वै, . दुःखपङ्के न मानो यः, सोऽतिसौख्यं लमेद्भुवम् ॥ ८१ ॥ मोह जनित दुःख विकल पन, अथवा सुखको रूप । गिने दुहुँ सम धीर धर, तौ न परे भवकूप ॥ ८२ ॥ मोहजदुःखवैकल्यं, यद्वा तन्नसुखं यपि । मन्यते य. समं धीरो, भवकूपे न मजति ॥ ८२ ॥ अपने अपने गुणनमें, थिर हैं सव ही वस्तु । तू पुनि थिर कर अपनकों, तो सुख लहे समस्त ॥ ८३ ॥ सळण्येव हि वस्तूनि, स्थिराण्यात्मगुणेषु च । स्थिरं कुर्यास्त्वमात्मानं, लभेया सर्वसौख्यकम् ॥ ८३ ॥ सुखदुःख दोनों फिरत हैं, धूप छांह ज्यों मीत । हर्प शोक क्यों करहिं मन! धीरज धार नचीत ॥ ८४॥ छायाऽऽतपनिमे मित्र! भ्राम्यते सुखदुःखके । दृष्ट्वा ते कुरुषे कि त्वं, हर्षशोको धृतिं धर! ॥ ८४ ॥ अनहोनी होवे नहीं, होनी नाहिं टलात । दीखी परसी आगले, ज्यों होनी जा साथ ॥ ८५ ॥ अभाव्य नो भवेदत्र, भाव्यनाशो न कहिंचित् । यस्मिन्क्षणे तु यद्भाव्यं, द्रक्ष्यते वा तदाग्रतः ॥ ८५॥