________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३०३
-
-
-
-
HTML
चाह किए कछु ना मिले, करिके जहँ तह देख । चाह छांडि धीरज घरहु, पद पद मिलत विशेष ॥ ८६॥ इच्छयाऽऽमोति नो किश्चित्पश्य कृत्वा तु मानव ! विहायेच्छा कृते धैर्ये, विशेषाप्तिः पदे पदे ॥ ८६ ॥ सुनि उझले मति रे जिया! कर विचार चुप साध । यही अमोलिक औषधि, मेटे भव दुःख व्याध ॥ ८७ ॥ श्रुत्वोत्पत मनो मा त्वं, मौनं धृत्वा विचारय । अमूल्यमौषधं तद्भवतापाऽऽमयाऽपहम् ॥ ८७॥ । रे चेतन! संसार लखि, दृढ कर नेक विचार । जैसी दे तैसी मिले, कूएकी गुंजार ॥ ८८ ॥ चेतन ! वीक्ष्य संसार, कुरु धृत्या विचारणाम् । लभ्यतेऽत्र यथादत्तं, कूपप्रतिध्वनियंदा ॥ ८८ ॥ चञ्चलताको छांडीकै, काट मोह गल फांश । सम दम यम दृढता किये, निज गुण होय प्रकाश ॥८९॥ त्यक्त्वा चापल्यमाच्छिन्धि, गलपाशं च मोहजम् । शमे दमे यमे दाढ्य, कृते स्वगुणभासनम् ॥ ८९ ॥ अभिलाषाको त्यागिके, मनकों रख मजबूत । तव कुछ सूझे अगमकी, यह सांची करतूत ॥ ९०॥ अभिलाष परित्यज्य, मानसं कुरु निश्चलम् । तदायत्यासुकर्तव्यं, द्रक्ष्यते च यथार्थत ॥ ९० ॥ वो तो ह्यां ही वस्तु है, जाकी तेरे चाय । क्षण इक धीरज धारले, सहजे ही मिलजाय ।। ९१ ॥ अभिलाषोऽस्ति ते यस्य, तद्वस्त्वत्रेव विद्यते । क्षणं धैयं कुरु खान्ते, विनाऽऽयासेन लप्स्यते ॥ ९१ ॥ मतकर परगुणमें रमण, ज्यो न लगे गल तोप। निश्चल रह निज गुणनमें, आपही होगी मोक्ष ॥ ९२॥ रमखाऽन्यगुणे मा त्व, येन दोपो भवेनहि । निश्चलः स्वगुणे भूया , खतो निर्वाणमेष्यति ॥ ९२॥ .