________________
विटोति यहा सारस्वार्थसप्रीत ।
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता २९५ भूताऽऽविष्टोसि यद्वा हि, विवेक न करोषि वै। " नो प्रत्येति परीक्षख, संसार. खार्थसङ्गतः ॥ ३२ ॥ काया ऊपर'ताहरे, सवसु अधिकी प्रीत । यातो पहले संवनमें, देगी दगो नचीत ॥ ३३॥ यस्मिन् काये तव प्रीतिरभ्यधिका विशेषत.।। सर्वेभ्यः प्राक् स एव त्वां, प्रवञ्चयिष्यते ध्रुवम् ॥ ३३ ॥ विषय दुःखनको सुखगिने, कहूं कहां लग भूल ।
आंख छतां अन्धा हुआ, जाणपणामें धूल ॥ ३४ ॥ विषयोत्पनदुःखानि, सुखरूपेण मन्यसे । कथं ब्रूयास्तव भ्रान्ति, प्रमादं वा शृणुष्व मो! ॥ नेने सत्यपि चान्धत्वं, घिग्ज्ञानं मम निष्फलम् ॥ ३४ ॥ नितप्रति दीखतही रहे, उद्य अस्त गति भान । अजहुं न भयो शान कछु, तू तो बडो अयान ॥ ३५ ॥ उदयास्तं गति नोर्नित्यशो दृश्यते ध्रुवम् । नो जातं ज्ञानमद्यापि, मूढोऽतीव प्रदृश्यसे ॥ ३५ ॥ किसके कहे नचीत तू, सिर पै फिरे जु काल । वांधे है तो वांधले, पानी पहली पाल ॥ ३६ ॥ निश्चिन्त कस्य चोक्तस्त्वं, काल. शीर्षे तु तिष्ठति । वधान चेदभिप्सा ते, जलात्पूर्व वृति *खल ॥ ३६॥. आया सो सव ही गया, अवतारादि विशेष । तू भी यों ही जायगा, यांमें मीन न मेष ॥ ३७॥ आयातो यो गत. सोऽपि, यवतारादिकोऽपि च । एव त्वमपि याताति, नास्त्यत्र कोऽपि सशयः ॥ ३७ ॥ यह अवसर फिर ना मिले, अपना कारज सार । चुकते नाम चुकायदे, अव मत राख उधार ॥ ३८ ॥ न लब्धावसरो ह्येष, खकार्य सार्धयाऽधुना'। कुरु कृत्यानि सर्वाणि, नावशिष्टं तु रक्ष वै ॥ ३८॥
परितः पालिम् ।।
.
..
',
।