________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता २९३ निवेदयाम्यहं 'ह्यर्थी, शृणु ? त्वं लोकपालक ! । तर्षस्तु वाधते दासं, दुःखमेतद्विनाशय ॥ १९ ॥ प्रभु तव सन्मुख हो रहूं, जगवू देऊ पूठ । कृपादृष्टि अस करहु तुम, ज्युं भव जावे छूट ॥२०॥ लोक तु पृष्ठतः कृत्वा, त्वत्समक्ष. प्रभो ह्यहम् । स्यामेवं तु कृपादृष्टि , कर्तव्या भवमोचनात् ॥ २०॥ मैंने जे कुकरम किये, दीखत हैं सव तोय । महर करो ज्यूं दीन पे, फेर न दुःख दें मोय ॥२१॥ मया कृतानि पापानि, सर्वाणि देव ! पश्यसि । तथा दीने कृपा कार्या, वाघन्तां नो यथा पुनः ॥२१॥ विपति रही मो घेरके, सुनी न अजहु पुकार ।' मेरी विरियां नाथ तुम, कहां लगाई वार ॥ २२॥ नाधुनाप्यशृणोपिं, विपन्मा परितः स्थिता । मम वारे त्वया नाथ ! विलम्वं क्रियते कथम् ॥ २२ ॥ ऐसी विरियां में किधों, टरि गये दीनदयाल । विना कह्यां कैसे रहूं, अब तो करि प्रतिपाल ॥ २३ ॥ ईदृश्या किल वेलायां, दीनवन्धो ! कुतस्त्वगाः। उक्त्या विना कथं स्थयामधुना रक्ष मा विभो ॥ २३ ॥ जो कहलाऊं और पे, न मिटे मम उर झार। मेरी तेरे सामने, मिटसी मनकी रार ॥२४॥ अन्येनोको न शान्त. स्याञ्चित्तोद्धेग. कथंचन । समक्ष एव चातस्ते, मनोवादो* विनङ्खयति ॥ २४ ॥ दुष्ट अनेक उधार के, थकि रहे किधी दयाल । धीरे धीरे तारिये, मेरो भी लखि हाल ॥२५॥ गतिं ममाऽपि संवीक्ष्य, शनैः सन्तारय प्रभो! उद्धार्याऽनेकदुष्टान्वा, जातः श्रान्तो दयानिधे! ॥ २५ ॥
॥इति प्रार्धनागम् ॥
-
मनका झगडा।