________________
२९२
वीरस्तुतिः।
विकलोऽतीव दुःखेन, सुखं प्राप्नोमि न क्षणम् । अधुनेक्ष्य सुदृष्ट्याऽहं, सिद्धिर्नोऽपि क्षणे कृते. ॥ १२ ॥ यह सम्बन्ध भलो बन्यो, हम तुमसौं सर्वश! त्यागे ताहि न संग रखे, पिता पुत्र लखि अश ॥ १३॥ मया त्वया च सर्वज्ञ ! जातः सङ्गः सुशोभनः । नो त्याज्यश्च सदा रक्ष्यः, पित्रेवाऽज्ञोऽपि पुत्रकः ॥ १३ ॥ मेटहु कठिन कलेश तुम, परमातम परमेश । दीन जानिकर बकसिये, दिन दिन ज्ञान विशेष ॥ १४ ॥ परमात्मन् ! परेश! त्वं, क्लिष्टं क्लेशं विनाशय । दीनं ज्ञात्वा च देहि त्वं, नित्यं ज्ञानं शुभं मम ॥ १४॥ कृपा करो निर्बुद्धि पै, लखु जु अनुभव रीति । अशुभ और शुभ देखके, करूं न कवहुं प्रीति ॥१५॥ कुरु कृपां च निवृद्धी, येनेक्षेऽनुभवक्रमम् । वीक्ष्याऽशुभं शुभं चैव, कुऱ्यां नो तत्र सरतिम् ॥ १५ ॥ सव प्रकार धनवन्त हो, सुनहु गरीव निवाज । आरत-रुद्र कुध्यानते, वकसि बकसि महाराज ॥ १६ ॥ शृणु त्वं दीनवन्धोऽसि, सर्वथैश्वर्यसयुतः। आर्ताद्रौद्रात्कुघ्यानाच्च, सद्यो वारय मां प्रभो! ॥ १६ ॥ धर्म शुक्ल ध्यावत रहूं, दोय ध्यान सुखकार।। या जग ममता उदधि ते, दीजे पार उतार ॥ १७ ॥ ध्यायामि सुखदं ध्यान, धर्म शुलं च नित्यगः । निस्तारय विभो ! मां तु, लोकसम्मोहसागरात् ॥ १७ ॥ करुणा करिके मेटिये, विषय वासना रोग । में कुपथी वेदन प्रवल, लखि मत जोग अजोग ॥१८॥ दया विधाय देव ! त्वं, विषयेच्छाभयं हर। ममोन्मार्गस्य सम्वाधो, योग्याऽयोग्यं न पश्य भो ॥ १८ ॥ में गरजी अरजी करूं, सुनिहो जग प्रतिपाल । 'चाह सतावे दास कों, यह दुःख दीजे टाल,॥१९॥