________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता २९१ अधिक प्रिय नव रसनमें, है रस शान्ति विशेष । स्थायी भाव निर्वेदसे, मेटो सकल कलेश ॥ ६ ॥ नवखपि रसेष्वत्र, प्रेष्ठः शान्तो विशेषत । निर्वेदात्स्थैर्यमायातः, कृत्स्नं क्लेशं हरत्वयम् ॥ ६॥ विकलमति अभिलाष अति, कपटक्रिया गुणचोर । । में चाहत कछु शान्त रस, तुमसे करी निहोर ॥ ७ ॥ महेच्छुर्विमति. खामिन् ! निर्गुणो दम्भसंयुत । । त्वां प्रणिपत्य याचेऽहं, किञ्चिच्छान्तं रस प्रियम् ॥ ७ ॥ कापे जाचुं जायकर, तुम सम नहीं दातार । करुणानिधि करुणा करी, दीजे शान्त विचार ॥ ८॥ गत्वाऽहमत्र कं याचे, त्वत्समो नहि दायक. । दयानिधे! दयां कृत्वा, शान्ति मे यच्छ सस्थिराम् ॥ ८॥ में गुलाम हौं रावरो, मेरो विगरत काज । ताहि सुधारे बनि रहे, मेरी तेरी लाज ॥९॥ दासोऽस्मि ते प्रभोऽहं थे, कृत्यं नश्यति मेऽधुना । साफल्ये तस्य मे ते वै, लज्जा स्थास्यत्यसंशयम् ॥ ९ ॥ शान्ति छवि निरखत रहूं, जाचूं नहीं कछु और । अरजी हुकम चढाय द्यो, पस्यो रहूं तुम पौर ॥ १० ॥ नान्यत्किमप्यहं याचे, याचेऽह केवल विभो ! लोकेऽस्मिन्वीक्षण धुत्या, शान्तेरस्तु सदा मम ॥ आवेदने मयाऽऽदेशस्त्वया देय. प्रमो! स्वयम् । भूत्वा चैव कृतार्थोऽहं, द्वारे तिष्ठामि ते सदा ॥ १० ॥ जिहिं गुणतें खुश होहु तुम, सो गुण नहिं लवलेश । तुम चर्णन आश्रित रहूं, सो वुध देहु जिनेश ॥ ११ ॥
प्रसादस्ते गुणेन स्यायेन खल्पोऽपि मे स न ।। ५, मतिर्जिनेश! सा देया, यया स्यां चरणाश्रितः ॥ ११ ॥
तडफत दुःखिया में अति, पलक परत नहिं चैन । । अव सुदृष्टि करि निरखिए, ढीले. रहे बने न ॥ १२॥