________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता २७९ : भग्नाकृत्यपथो जिनेश्वरवरो भव्याजमित्रः क्रियादिष्टं तत्वविगानदोषरहितैः सूक्तैः श्रवस्तर्पणः । जन्माचिन्त्यसुखप्रदः सुरचितारिष्टक्षयो वः सदा, . दाता शोभनवादिधीः कजदलायामेक्षणः संविदा ॥ २६॥
[कविनामगुप्तः] श्रीमद्धामसमग्रविग्रह, मया चित्रस्तवेनाऽमुना, . . - नूतस्त्वं पुरुहूतपूजित ! विमो ! सद्य प्रसधैधि माम् । ख्यातज्ञातकुलावतंस ! सकलत्रैलोक्यकप्तान्तरस्फारक्रूरतरज्वरस्मरतरत्संरब्धरक्षारतः ॥ २७॥
वीरस्तवः मुक्तोमन्दोदयो: शमद कलकलाऽऽसातमोहारिदोऽश्री- - -
मुक्तोमन्दोदयो/श मदकलकलासाऽतमो हारिदोश्रीः। . . नीरागो वर्धमानाऽयमहजयभयासामहीनः सुधीरा-. ।
नीरागो वर्धमानाऽयमहजयभया साम हीनः सुधीरा ॥ प्रवरकुण्डनराधिपनन्दनं, वरमहाव्रतपञ्चविकाशकम् । .... कृतसुराधिपमोक्षमहोत्सवं, चरमतीर्थपति सुतरां स्तुवे ॥ १॥
.
.
कणयसमसरीरं मोहमल्लेगवीरं, दुरियरयसमीरं पावदावग्गिनीरम् । सुगहियभवतीरं लोअलंकारहीरं, पणमह सिरिवीरं मेरुसेलेसंघीरम् ।।
त्रिदशविहतमानं सप्तहस्तांगमानं, दलितमदनमानं सद्गुणैर्वर्धमानम् । 'अनवरतममानं क्रोधमत्यस्यमानं, जिनवरमसमानं संस्तुवे वर्धमानम् ।।