________________
२७८
वीरस्तुतिः ।":..:: श्रीसिद्धार्थकुलव्योमदिवाकर ! निरञ्जन ! ;- - : : न के क्षतैकान्तवादिमतं तीर्थ तव श्रिताः ॥ १६ ॥- [मुशलम् ]
का या त्वयि भव्याली धन्या धत्तेस्म चेतसा । - .. - मता तामरसाकाममकासा गङ्गसागरम् ॥ १७-॥- [त्रिशूलम् ] त्रिशलाकुक्षिपाथोजराजहंस ! जगद्विमो ! -- -- - - - मोगास्तृणमिव त्यक्तास्त्वया मोक्षदिदृक्षया ॥ १८॥ [हलम् ] सुरासुरनरास्तुभ्यं, नमस्यन्ति जिनोत्तम !... मनःप्रसादसन्दर्भ (१) दलिताऽशुभवासनाः ॥ १९ ॥ (धनुः ) कथं कर्तुं जनो मोहव्यपोहमहह क्षमः । . . . . . मनसा सादरं यस्त्वां, न स्तौति तिमिरापहम् ॥ २० ॥ (शरः) बाल्ये मेरुशिरः कम्पसम्पत्प्रथितविक्रमः। .. मनोजाइनोकहळ्याल,! मम खामी भवाऽऽभवम् ॥२१॥ (शक्ति) मानितायक्रमामार रमामाकन्दमाधव! . . . वघमार्गे ममाकास सकामा धीः प्रतानिमा ॥२२॥ [अष्टदलकमलम् ] वन्ययान ! घनखान ! ध्यानमौनकनद्धन! - ज्ञानस्थान ! जिन ! श्रीन! घनमेनः खनख'नः ॥ २३ ॥
... - [पोडशदलकमलम् ] जय हेमवपुः श्रीक ! जगन्मोहापहारक ! ' जराहिवीनसिंहाङ्क ! जन्मनीरधिनाविक ॥ २४ ॥ . . '.),
स्तुत्यनामगर्भ वीजपूरम् ] तुभ्यं नमोऽतुलनयस्थितिकाय भीतिवन्यासुः पावक-! सुरस्तुत ! वीर! नेतः । विद्यालताविपुलमण्डप ! हेमरूप!-- कल्याणधीकरणदक्ष नतेदमीन..॥२५॥", , . , , , , ... [हारवन्धः]