________________
रिसा।
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता २७७ श्रीद वीर विरेभ त्वं दमिताक्ष गताऽशुभ । - - - वीमाक्षमारम्भितारे रक्षं मां सदरं गवि ॥ ५॥ [अर्धभ्रमः ] गीरता जनता रन्हे ! धीरतास्थिरतारसा । सारतारश्रुताऽवन्ध्या, सुरताजनतावकी ॥ ६ ॥ [मुरजबन्धः ] ये पश्यन्ति तवेहास्यारविन्दं भक्तिवन्धुराः। न पतंति भवे शस्यास्ते विदो भगवन्नराः ॥ ७ ॥ [गोमूत्रिका ] नमासाररसामान मारिताक्षक्षतारिमा ।
.. सातामयायामतासारक्षया म महाक्षरः ॥ ८॥ . [ सर्वतोभद्रः] तिर्यगूनरसुराकीर्णा मासतेननते समा । त्वन्माहात्म्यात्कृताश्चर्य या श्रिता ततता श्रिया ।। ९॥ [पदम् ] रेगौरागोरुगीर्गङ्गगौरीगुरुररोगरुक् । गोरंगागाररागारिरैरीरोरै गुरुं गिरिम् ॥ १०॥ [व्यक्षरः ] लाललालोललीलालं ततता ततिता तते । ममाममामममुमाऽननानेनोननानन ॥ ११॥ [एकाक्षरपादः] कककिकाककंकौकः केकाकोकककेकिकम् । कककाकुककोकैकककुः कौकककांककाम् ॥ १२ ॥ [ एकाक्षरः] मरुभूमौ तप ऋताविव चारुसरोवरम् । । कुतः सुकृतहीनानांसुलभं तव शासनम् ॥१३॥ युग्मं असंयोगाक्षरः] सारणिः पुण्यवन्न्याया ज्यायमौक्तिकमुक्तिक (1) कामधेनुनयविदां, बोषोल्लासनसालसा ॥ १४ ॥ . सारं स्याद्वादमुद्रायात्रिपदी भवतोऽजसा । सा मे सुहृदि कान्तैकाखिलेन रहितैनसा ॥ १५॥द्वाभ्यां खगः]