________________
२.७६ : - - - -, ,वीरस्तुतिः।... , . ,
नमाऽनाश्रितशर्मासु, नेहमन्ददयान्वित । .. । तथा त्वत्तः सुरेश त्वं, केतुबोधिधियं हितः ॥ १९ ॥ [वज्रम्]
यस्तेऽष्टादशचित्रचक्रविमलं वीर.! स्तवं संश्रियं, । भक्त्यैवं कुलमण्डनोऽतत महाज्ञानातनुश्रीशुभ ! ..
मुक्तश्रीयुतचन्द्रशेखरगुरुपाज्यप्रसादादमुं, तं तातात वरः स शान्ततम शं भासा ततः सन्ततम् ॥ २० ॥
[परिधिकाव्यम् ] चक्राऽयोमुखशूलशंखसहिते सुश्रीकरीचामरे,. . सीरं भल्लशरासने असिलता शक्त्यातपत्रे रथः। - कुम्भार्धभ्रमपङ्कजानि च शरस्तस्मात् त्रिशूलाशनी, - '' चित्रैरेभिरभिष्टुतः शुभधियां वीर! त्वमेधि श्रिये ॥ २१ ॥
इति वीरस्तवः
।
. (अथ वीरस्तवनम - - चित्रैः स्तोष्ये जिनं वीरं, चित्रकृत् चरितं मुदा।'
प्रतिलोमानुलोमाद्यैः, खाद्यैश्वातिचारुमिः ॥ १ ॥ .. वन्देऽमन्ददमं देवं, यः शमाय यमाशयः । .. नायेनघ घना येनापाकृता ममताकृपा ॥२॥ . . . . .
[प्रतिलोमानुलोमपादः] दासतां तव भागारा, न चेयायमतामस । . . समतामययाचेन रागाभावततां सदा ॥३॥ [अनुलोमप्रतिलोमः] वरदानवरादिन्व न्वदिरावनदारव। ... , याज्यदेव भयान्यास सन्याया भवदेज्यया ॥[अर्धप्रतिलोमानुलोमः]