________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता २७५ तत्यजेऽत्र तकाश्चण्डपार्श्वमिन्द्रस्तुताहस ।।.- . सर्वदोषैस्तक्षयाशां, शान्ताघ ददतो विशाम्॥ ८॥ [.भल्लम् ] तरीवाचरसि ज्ञानोदारनिःशेषमूस्पृशाम् । .. ... शान्तितुष्टिकरापारभवाब्धौ विश्ववन्दित ॥ ९॥ धनुः । तम्यतिक्रम्यतेऽत्यन्तमोहदुःखमयीशितः । तवेन सेवयाऽवश्यं, भवैः स्थिरशिवस्थितः॥१०॥ [शम्यां खगः] तमहं विनमामीततन्द्र वीर सतां मत । तपो यस्त्वं व्यधा विश्ववित्तं वीतरिपोऽतमः ॥ ११ ॥ [शक्तिः ] तपः शमरमारामतर शं गुणसत्तम । .. . मम गुप्तश्रिताधीश! मरणक्लेशहृदिश ॥ १२ ॥ [छत्रम् ] तविषे लसत्यमोहाशय चारुरुचायशः। शक्राली त्वन्नतेर्ज्ञानभासुराऽपपरा सुमीः ॥ १३ ॥ [रथपदम् ] तवीत्यवीतसाराज्ञा प्राणिनां प्रास्तमीः शुभा । भाराशेऽशेषभावारीन् शिवदा तव रंहसा ॥ १४ ॥ [ पूर्णकलशा ] तत्वसार तरसा ना त्वयि राज्य दधीरसा। .. साराद्भुतेऽमोहंधीरा राज्यते वीर मोदतः ॥ १५॥ [ अर्धनमः ]
तरसाऽस्तमोहत्वेत तत्वेह- प्रशमान्वित.। 2. : तन्विमान्यवनीतात ततानीष्टान्यसारत ॥ १६॥ [कमलम् ] __ तवांही वन्दते साऽनुकम्प यः साऽय भावतः । . . 11; तस्य नानागुणस्याऽन्यो, नभ्यो नोदितैनसः ॥ १७॥ . . [ शरः]
तत्परः सततं शिश्रीवामि त्वां.दारिताहसम् .. . सम्पदादाऽपसंसार, रसाऽसन्तमसामत ॥ १८ ॥.: [त्रिशूलम् ]