________________
२७४ः . . . वीरस्तुतिः ।.. .
जगज्जीवंसन्दोहजीवादिभूतं, भवम्रान्तिरिक्त नमुन्नाकिभूतम् । 5. लसत्स्वर्गिनिर्वाणलक्ष्मीनिदानं, त्रिकालं स्तुवे श्रीजिनं. वर्धमानम् ॥
इत्थं भक्तिवशेन मुग्धमतिना,श्रीवर्धमानः स्तुतः, प्रोद्यदेहपवि-, त्रकान्तिकलितः श्रीज्ञातपुत्रो जिनः । याचे नैव कलत्रपुत्रविभवं नो काममोगश्रियं; किन्त्वेकं परमोत्तमं शिवपदं श्रीबालचन्द्रार्चितम् ॥ 5. , . , . (वीरजिनस्तवनम् ).. :::
विश्वश्रीद्ध! रजश्छिदे गरिमदुत्यादर्पताशे क्षम,..., . , . "सद्धाचं स्तुवयाश्रवं परिहरन् मासूर्य! दुःखक्षमम् । : .... निस्तन्द्रतिपनवर्स दुरितंसूदारिक्थ ! वीर ! स्थिरं, ...: रम्यश्रीविरसोऽसकामनिकृति मद्रालयं शङ्करम् ॥ १ ॥ ....
., [चतुर्गुनमाडलं चक्रम् ] तनुते यनुर्ति जम्भजिद्रानी मुदिता. द्रुतम् ।.. , तं स्तुवे वीततन्द्राजिभयं भावेन भाखता ॥ २॥ [मुशलम् ] ततयास्तनृणां मुक्त्यै, या नीरक्तनवे नता। .. ताराभार तापास स पाताक्षर रक्ष ताः, ॥३. | , , [शूलम् ] तितकष्टविलीलावलीलाढ्य श्रीवरा रताः ।.... ॥ ताररावश्रुतौ वीर रवीद्धाभ सुरास्तत्रं ॥ ४ ॥ शङ्खः]
तज्ज्ञासदमलेक्ष्वाकुविंशजेयुः शमिंस्तव। ... Di । {१ वरेण्यानन विश्वेश, शरणं शुशुखेच्छवः ॥ ५ ॥ श्रीकरी]
तशमीश..विशस्त्वालमवदन्त घनारवः।".........::. । वघवल्लयां वन्हिवद्यो, वरिवति वशीवरः।। ६...[चामरम् ] । तरणे चिररूढामतमस्मुचिरणादरः ।
रसिकस्तव मयासं, सेवनेऽनंल्पमतिसः॥ ॥ हलम् ]