________________
२८० - वीरस्तुतिः। - - .:
भक्तितो मतिजुषो भजन्ति थे, वर्धमानमहमानमामि तम् ।
जन्तुजाततमसो निशातनं, वर्धमानमहमानमामितम् ॥ श्रीवर्धमान नतमानमशोध यन्ति, खैरं यशांसि- भुवनं तव शोधयन्ति । बुद्ध्या चकोरनिकरा शतशो धयन्ति, चन्द्र द्युतामपरदेवयशोधयन्ति ।।
मोहादतीतस्य तवेश ! वीर! सुधीर,! सौभाग्यमुदग्रमायात् । मुक्त्यंगनालोभन ! यः स्तुते स्स, सुधीरसौ भाग्यमुदग्रमायात् ॥१॥
(वीरस्य सप्तविंशतिभवोत्कीर्तनस्तवनम् ) पूर्व त्वं नयसारभूपति १ रभू: सौधर्मवृन्दारक २ श्युत्वा नाम मरीचि ३ रत्र सुमनाः खेपञ्चमे ४ कौशिकः। ५ देवः प्राग्दिवि ६ पुष्पमित्र ७ इति यः सौधर्मकल्पे सुरो ८ ऽमिद्योत ९ स्त्रिदशो द्वितीयतविषे १० विप्रोऽग्निभूत्याव्हयेः॥११ गीर्वाणस्तु सनत्कुमारतविषे १२ विप्राग्रणी मतो, भारद्वाजगृही १३ चतुर्थतविषे लेखो १४ द्विजःस्थावरः। १५ नाकी पंचमके सुरालयवरे १६ श्रीविश्वभूतिर्नुपः, १७ शुक्रे निर्जरकुंजरो १८ त्र भरते विष्णुस्त्रिपृष्ठोऽभवः १९॥ सप्तम्यां मुवि नारको २० मृगपति २१ स्तुर्यावनौ नारकी, २२ चक्री च प्रियमित्रकः २३ सुरवरः शुक्रे २४ नृपो नन्दनः २५। श्रीपुष्पोत्तरके विमानकवरे श्रीप्राणतखर्गगेनाकी २६ कीर्तितसप्तविंशतिभवो भूयाः स वीरः! श्रिये ॥ . (त्रिभिर्विशेषकम् )
. (शासनाधीशवर्द्धमानजिनस्तवनम् ) , . 'श्रीत्रैशलय ! श्रितशुद्धजापकलो भवन्तं जिन ! यो जजाप । महामतिरोपितसर्वपापलतो न वंकोऽपि नरः शशाप ॥ १॥ विलासकृद्यस्य