________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
२६९
धंससोहिल्लं, २ मुहुमुहुरमालओसियपमुहरायरायं भवविरायं ३ ॥२॥ सक्कयपमुहसलक्खण, सकारजुअप्पुडक्खरपयाई, गामाण......चउवचारपरं ४ उदात्तसरं ५॥३॥ पडिरवपूरिअगयणंइ ६ सरलणुकूलत्तओ सुदक्खिवणं ७ इअ सत्त सद्दअइसय........सामि जिणवयणं ॥४॥ तह अत्थासय अडवीसअइसयं अप्पगंथसुमहत्थं १ अवाहयाभिधेयं पुवावरचक्क अविरोहा ॥ ५॥ सिद्धत्थसूइसिडें सिहं व............उत्तमाविक्खं ३ परदूसणाविसयओ अवहरिनुत्तराइसया ४ ॥ ६॥ संसय असंभवेणा सदिद्धं ५ सोअजणमणाइहरं ६ देसद्धाइ पत्थावुचिरं ७ उदिअत्यतत्तपरं ८॥ ७ ॥ अविकिण्णपसरित अमसदिद्ध धिकारातिवित्थरविओगा वरसंबंधपसरणा ९ मिहपइवक्काइ, सकंखं १०॥ ८॥ अइमिद्धमहुरिमगुणं सुहियं सबेसिं घयगुडाइव ११ नियविसए कयसोआरलोअवित्थिण्णअच्छरिअं ॥९॥ जमगाइगुणविसेसो अतुच्छ अभिधेअओ वुदारत्थं अप्पयपरभूमि अणुसारि देसणाइहिं अमिजायं ॥ १०॥ तिहुअणपरसंसणिजं परममावेहयं च अविलंब, १७ सथुइपरनिंदरहिअ १८ धम्मत्थव्भासपडिबद्धं ॥११॥ लिंगवयणकालतिए परुक्खपञ्चक्खवकारगाज्झत्थो, उवणयवयणचउक्के अविपरीअत्थं अतुरिअ च ॥१२॥ पत्थिअवस्थिसरूवा चण्णणाणेगजाइ सुविचितं २२ चत्तपयवण्णवकं २३ वयणंतरओ विसेसजुअं ॥१३॥ अभिधेएमणमंती अविन्भमोणादरो अविक्खेवो, किलिकिचिय मिच्छाभय रोसायसुजुगवमसइकरणं च ॥ १४ ॥ इअ विभामाइमणदोसविरहिअं सत्तसाहसोवेअं आ अत्थसिद्धिमच्छिन्नहेउमायासरहिअं २६ च ॥ १५ ॥ इअ सबवयणपणतीसइसयसाहिअवओ जिणो थुणिओ, सद्धम्मकित्तिविजाणंदयरं............हेउगिरं ॥ १६ ।।
-
-