________________
२६८ . वीरस्तुतिः। - ...
(वीरस्य चतुस्त्रिंशदतिशयस्तवनम् ) : थोस्सामि जिणवरिंदे, अब्भुअभूएहिं अइसयगुणेहि, ते तिविहा साहाविय, कम्मक्खइआ सुरकया य ॥१॥ देहे विमलसुगंधं, आमयपासेहिं वज्जिअं अरअं, रुहिरं गोक्खीरामं, निविस्सं पंडुरं मंसं 1 ॥२॥ आहारा नीहारा, अदिस्सा मंसचक्खुणो, सययं नीसासो अ सुगंधो, जम्मप्पमिई गुणा एए ॥ ३ ॥ खित्ते जोयणमित्ते, जं जिय- , कोडीसहस्साओ माणं, सबसमासाणुगयं, वयणं धम्मावबोहकरं ॥४॥ पुत्रुप्पन्ना रोगा, पसमंती ईयवयरमारीओ, अइवुट्ठी-अणावुट्ठी, न होइ दुभिक्खडमरं वा ॥ ५ ॥ देहाणुमग्गलग्गं दीसइ, भामंडलं दिणयरामं, एए कम्मक्खइया, सुरमत्तिकया इमे अन्ने ॥ ६॥ चकं छत्वं रयणज्झओ अ, सेयवरचामरा पडमा, चउमुहपायारतियं सीहासण दुंदुही असोगो॥७॥ कंटय हिट्ठा हुत्ता, ठायति अवट्ठियं च नहरोम, पंचेव इदियत्था, मणोरमा हुति छप्पिरिऊ ॥ ८ ॥ गंधोदगं च वासं, वासं कुसुमाण पंचवण्णाणं, सउणा पयाहिणगई, पवणणुकूलो नमंति दुमा ॥ ९॥ भवणवइ-वाणमंतर-जोइसवासी-विमाणवासी-अ, चिट्ठति । समोसरणे, जहण्णयं कोडिमित्तं तु ॥ १० ॥ इंतेहिं जंतेहिं, वोहिनिमित्तं ससयत्थीहिं, अविरहियं देवेहिं जिणपयमूलं सयाकाल ॥ ११ ॥ चव्हा जम्मप्पभिइ, इक्कारस कम्मसंखए जाए, नव दस य देव जणिए । चउतिसं अइएस वंदे ॥ १२ ॥ चउतीसजिणाइसया एए मे वण्णिा समासेणं, दितु मम जिणवसमा सुअनाणं वोहिलामं च ॥ १३ ॥
(पञ्चविंशजिनवाणीगुणस्तवनम् ) जोअणगमद्धमागह सबभासाणुवाइणिं वाणिं, पणतीसपवरगुणकिचणेण थुणिमो जिणंदाणं ॥१॥ मेहमणोहरसुगुहिरनिग्घोसं १ वंस