________________
२७०
वीरस्तुतिः। ..
} . 'जियमोहमहावीरो चरमो 'तित्थंकरो' 'महावीरो' । असमसमो असमसमो निरंतरं कुणउ कल्लाणं ॥ १ ॥
श्रीवीरसप्तविंशतिभवस्तोत्रम् तिसलासिद्धत्थसुअंसीहकं सत्तहत्थ कणयनिहं, भवसत्तावीसकहणेणं, बद्धमाणं थुणामि जिणं । नयसारो सुग्गामे पढमे १ वीए भवे पहु ! सुहम्मे २ । तइए मरिइ तिदंडी ३, विणिआइ चउत्थए बमे । ४ ॥ कुल्लागि कोसिअदिओ, पंचमि ५ संसारचउरछठ्ठभवे ६।। थूणाइ पूसमित्तो सत्तमि ७ सोहम्मि अठ्ठमए ८॥ नवमे अग्गिज्जोओ, चेइअगामम्मि ९ दसमि ईसाणे १० । इगदसमि अग्गिमूइ, मंदिरि ११ बारसमि सणकुमारो १२ ॥ तेरसमे १३ सेअबिआ, भारदाओ महिंद चउदसमे १४ ॥ रायगिहि थावरदिओ, पनरसमे १५, सोलसे बंमे । १६॥रायगिहि विस्सभूई, सत्तरसि १७ अट्टारसे महासुक्को १८ गुणचीसे पोअणपुरि, तिविट्ठ १९ वीसे तमतमाए २० ॥ पहु ! इगवीसे सीहो, २१ पंकाइ दुवीसमम्मि २२ तेवीसे । मूआपुरि पिअमित्तो चक्की २३, सोहम्मि चउवीसे २४॥ पणवीसे छत्तग्गाइ, नंदणो २५ पाणयम्मि छब्बीसे २६ । खत्तियकुंडग्गामे, सत्तावीसे महावीरो २७ ॥ मगसिरवददसमि वयं कत्तिअमावसि सिवं सिआसाढे, छट्टि चुई। विसाहदसमी नाणु भवो चिततेरसिए । इअसिरिवीरजिणंदो थुणिओ भत्तिन्भरनमिरदेविंदो, वरधम्मकितिविद्धिं विजाणं देउ मह सिद्धिं ॥
श्रीमहावीरस्तोत्रम् • जइज्जा समणो भयवं, महावीरे जिणुत्तमे । लोगनाथे सयंबुद्धे, लोगतिअविवोहिए ॥ १॥ वच्छरं दिण्णदाणोहे संपूरियजिणासए । नाणत्यसमाउत्ते, पुत्ते सिद्धत्थराइणो ॥२॥ चिच्चा रज्जं च रहेंच,