________________
वीरस्तुतिः। श्रीमत्सूत्रकृताङ्गमध्यविलसत्सुश्लोकवीरस्तुतेभव्यानां भवबन्धभेदमनसामानन्दसंवर्द्धिनीम् । कुर्वेऽहं विवृति तदर्थगतिकृद्भाषान्तरोद्भासितां, तेन श्रीत्रिशलात्मजाऽन्तिमजिनःप्रीयात्समाराधितः ___टीका-इहापारावारसंसाराटव्यां परिभ्रमणं कुर्बतां प्राणिनां चुल्लुकादिदशभिीतैरतिदुर्लभं मानुष्यं, तत्राप्यायंदेश-कुलाऽऽयु-रारोम्य-समग्रेन्द्रियानुकूलसामग्रीसंयोगो दुर्लभतरः, तत्राप्यतिदुर्लभतमा श्रीजिनधर्मप्रवृत्तिः । तत्रेह जगतीदृशः श्रीसर्वज्ञोक्तधर्मः परममङ्गलः समस्तशारीरमानसादिदुःखोच्छेदकश्चाप्यस्ति । धर्मश्चासौ चतुर्धा दानशीलतपोभावभेदाः, तत्र चतुणा धर्मभेदानां मध्ये सर्वज्येष्ठो धर्मो दानधर्मः, सर्वेष्वपि धर्मभेदेवन्तश्चारित्वात् । तथाहि-लौकिके लोकोत्तरे च सर्वत्र दानप्रवृत्तिज्येष्ठतरा, श्रीमन्तस्तीर्थकरा अपि प्रथमं वर्षीयदानं दत्वा पश्चाद्भिक्षुव्रतं गृहन्ति पुनश्च शीलधर्मेऽपि दानधर्मोऽविच्छिन्न एव, यतो ब्रह्मचर्य्यव्रतग्रहणेऽसंख्यद्वीन्द्रियाणामसंख्यसम्मूच्छिमपञ्चेन्द्रियाणां नवलक्षगर्मिजपञ्चेन्द्रियाणां च कृते प्रतिदिनं ब्रह्मवतिना:भयदान दत्तम् , खजीवस्याऽप्यभयदानमाप्तं तेन गर्भादिदुःखनाशकत्वाचेति; व्यवच्छिन्नतया हि शीलेष्वपि दानस्य मुख्यता । तथैव तपोधर्मेष्वपि दानमन्तर्भवति, यतो षड्जीवनिकायविराधनया च आहारो निष्पाद्यते, परन्तूपवासादितपसि कृते तु तेभ्योऽभयदान प्रदत्तं तस्माचपस्खपि दानमन्तर्भूतम् । भावधर्मे तु सुतरामेव, यतः 'परमकरुणया जीवाजीवाऽहिंसनपरिणतिर्भावः तत्राऽप्यभयप्रदानद्वारा दानमेव पर्यवस्यति, जैनमुनयोऽपि प्रतिदिनं देशनादानं ज्ञानशिक्षादानं च ददति, अतो दानस्य त्रिप्वप्यन्तावान्मुख्यतया प्रथमं दानस्योपादानं