________________
नमोत्थुणं समणस्स भगवओ णायपुत्त महावीरस्स।
वीरस्तुतिः।
हिन्दी-गुर्जरभाषान्तरसमुल्लसितया
संस्कृतटीकया सनाथीकृता
.
पुच्छिस्सु णं समणा माहणा य, आगारिणो या परतित्थिआ य। से केइ गंतहियं धम्ममाहु, अणेलिसं साहुसमिक्खयाए॥१॥
संस्कृतच्छायाअप्राक्षुः श्रमणा ब्राह्मणाश्च, अगारिणश्च परतीर्थिकाश्च । स क इत्येकान्तहितं धर्ममाह, अनीशं साधुसमीक्षया ॥१॥
अथ ज्ञातृपुत्रमहावीरजैनसंघीया-संस्कृतटीकाकर्तुमंगलाचरणम् । ध्यायं ध्यायमशेषशक्रप्रमुखाऽमार्चिताधिद्वयं, मोक्षश्रीपरिणीतिसम्भवमहानन्दोल्लसन्मानसम् । श्रीवीरमभुमीश्वरं तदनु च ज्ञानप्रदं श्रीगुरुं,.. नाम नाममशेषभव्यमहितं श्रीफूलचन्द्रो मुनिः १.