________________
.
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता २०३ जलोयरतं, कोलियओ कोढरोगं च ।। बालो सरस्स भंग, कंटो लग्गइ गलम्मि दारु च । तालुम्मि विधइ अली, वंजणमज्झम्मि भुजंतो ।। जीवाण कुंथामाईण घायणं भायणघोयणाईसु । एमाइरयणिभोयणदोसे, को साहिऊ तरह ?,
नाप्रेक्ष्यसूक्ष्मजन्तून् , निश्यद्यात्प्राशुकान्यपि, अप्युद्यत्केवलज्ञान हतं यन्निशासनम् ॥ *जइवि हु फासुगदवं कुंथूपणगावि तहवि दुप्पस्सा, पञ्चक्खनाणिणो वि, हु राइभत्तं परिहरति । जइवि हु पिवीलगाई, दीसंति पइवमाईउज्जोए, ,
तहवि खलु अण्णाइन्नं, मूलवाविराहणा जेण ॥ लौकिकसंवाददर्शनेनापि रात्रि-भोजनं प्रतिषेधति यथा"धर्मविन्नैव मुंजीत, कदाचन दिनात्यये,
वाह्या अपि निशाभोज्यं यदभोज्यं प्रचक्षते ।" तच्छास्त्रमेव कथयति
"त्रयीतेजोमयोभानुरिति वेदविदो विदुः ।।
तत्करैः पूतमखिलं, शुभं कर्म समाचरेत् ॥" पुनश्चैतदेवाहनिवाहुतिन च स्लानं, न श्राद्धं देवतार्चनम् ।
दानं वा विहितं रात्रौ, भोजनं तु विशेषतः ॥" * यद्यपि खळ प्राशुकद्रव्यं, कुन्युपनका अपि तथापि दुष्प्रेक्ष्याः । प्रत्यक्षज्ञानिनोऽपि खलु रात्रिभकं परिहरन्ति ॥ यद्यपि खल पिपीलिकादयो दृश्यन्ते प्रदीपायुद्योते । तथापि खल्वनाचीर्ण, मूलवतविराधना येन ॥