________________
२०२ . वीरस्तुतिः। . ... ... शून्यः । एतच्च रात्रिभोजनं प्रथमचरमतीर्थकरतीर्थयोः-ऋजुजडवक्रजडपुरुषापेक्षया मूलगुणत्वख्यापनार्थ महाव्रतोपरि पठितं मध्यमतीर्थकरतीर्थेषु पुनः ऋजुप्रज्ञपुरुषापेक्षयोत्तरगुणवर्ग इति ॥ . • · तथा च योगशास्त्रेऽपि-- . . . . . . .
___ अन्नं प्रेतपिशाचाद्यैः, संचरद्भिनिरंकुशैः।। . . उच्छिष्टं क्रियते यत्र, तत्र नाद्यादिनात्यये ॥ ., तथा- . , घोरान्धकाररुद्धाक्षः, पतन्तो यत्र जन्तवः।
नैव भोज्ये निरीक्ष्यन्ते, तत्र भुञ्जीत को निशि ? . रात्रिभोजने दृष्टान् दोषानाह..' "मेघां पिपीलिका हन्ति, यूका कुर्याजलोदरम् ।
कुरुते मक्षिका वान्ति, कुष्ठरोगं च कोलिकः ॥" "कण्टको दारुखण्डं च, वितनोति गलव्यथाम् । व्यञ्जनान्तर्णिपतितस्तालु विध्यति वृश्चिकः ॥" "विलमश्च गले वालः, खरमंगाय जायते ।
इत्यादयो दृष्टदोषाः, सर्वेषां निशि भोजने ॥" यदाहुः
*मेहं पिपीलियाओ, हणंति वमणं च मच्छिया कुणइ, जूया
' * मेघां पिपीलिका मन्ति, वमनं च मक्षिका करोति, • यूका जलोदरत्वं, कोलिक. कुष्ठरोगं च । बालः खरस्य भंगं, कण्टको लगति गले दारु,च, तालनि विध्यति अलिव्यंजनमध्ये भुज्यमानः ।
जीवाना-कुन्थ्वादीना, घांतनं भाजनधावनादिषु । ''- एवमादिरजनीभोजनदोषान् , के. कवयितुं शक्नोति ॥
. .