________________
per .
१.१४
वीरस्तुतिः ।
तथैव याज्ञवल्क्यसंहितायाम् - "कर्म्मणा मनसा वाचा, सर्वभूतेषु सर्वदा, अक्लेशजननं प्रोक्तमहिंसत्वेन योगिभिः । " तस्यां स्मृतावाचाराध्याये -
"अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । - दानं दया दमः शान्तिः, सर्वेषां धर्मसाधनम् ॥
r
" मा हिंसी स्तृतीयमत्रः ।
न
पुरुषं जगदिति" यजुर्वेदसंहितायां षोडशोऽध्याय
- पुनश्च मनुः-
" धृतिः क्षमा दमोsस्तेयं शौचमिन्द्रियनिग्रहः । अहिंसा सत्यमक्रोधो, दशकं धर्मलक्षणम् ||" 1 तथा च महाभारते -
मा हिंस्यात् सर्वाभूतानीति 'शतपथे' । तथा च मनुः - पंचमाध्याये
"योऽहिंसकानि भूतानि, हिनस्त्यात्महितेच्छया, स जीवश्च मृतश्चैव, न क्वचित्सुखमेधते " ॥ ४५ ॥
६
"अहिंसा परमो धर्मो हिंसाऽधर्मस्तथाविधः । सत्यं तेऽहं प्रवक्ष्यामि, यो धर्मः सत्यवादिनाम् ॥”
.. धर्मिंजनानामुत्कृष्टं प्राथमिकं धर्मन्त्वहिंसैवेति यथा "अहिंसा परमो धर्मस्तथा ऽहिंसा परो दमः ।
et
1
अहिंसा परमं दानमहिंसा परमं तपः ॥" "अहिंसा परमो यज्ञस्तथाऽहिंसा परं फलम् ।
अहिंसा परमं मित्रमहिंसा परमं सुखम् ||"
f