SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ per . १.१४ वीरस्तुतिः । तथैव याज्ञवल्क्यसंहितायाम् - "कर्म्मणा मनसा वाचा, सर्वभूतेषु सर्वदा, अक्लेशजननं प्रोक्तमहिंसत्वेन योगिभिः । " तस्यां स्मृतावाचाराध्याये - "अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । - दानं दया दमः शान्तिः, सर्वेषां धर्मसाधनम् ॥ r " मा हिंसी स्तृतीयमत्रः । न पुरुषं जगदिति" यजुर्वेदसंहितायां षोडशोऽध्याय - पुनश्च मनुः- " धृतिः क्षमा दमोsस्तेयं शौचमिन्द्रियनिग्रहः । अहिंसा सत्यमक्रोधो, दशकं धर्मलक्षणम् ||" 1 तथा च महाभारते - मा हिंस्यात् सर्वाभूतानीति 'शतपथे' । तथा च मनुः - पंचमाध्याये "योऽहिंसकानि भूतानि, हिनस्त्यात्महितेच्छया, स जीवश्च मृतश्चैव, न क्वचित्सुखमेधते " ॥ ४५ ॥ ६ "अहिंसा परमो धर्मो हिंसाऽधर्मस्तथाविधः । सत्यं तेऽहं प्रवक्ष्यामि, यो धर्मः सत्यवादिनाम् ॥” .. धर्मिंजनानामुत्कृष्टं प्राथमिकं धर्मन्त्वहिंसैवेति यथा "अहिंसा परमो धर्मस्तथा ऽहिंसा परो दमः । et 1 अहिंसा परमं दानमहिंसा परमं तपः ॥" "अहिंसा परमो यज्ञस्तथाऽहिंसा परं फलम् । अहिंसा परमं मित्रमहिंसा परमं सुखम् ||" f
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy