________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ११५ "सर्वयज्ञेषु वा दानं, सर्वतीर्थेषु चा स्तुतम् । . . . . .
सर्वदानफलं वापि, नैव तुल्यमहिंसया ॥" . . . तथाहि नियमसारे.- ,
: कुलजोणिजीवमग्गण-ठाणाइसु जाणऊण जीवाणं। तस्सारंपनियतणपरिणामो होइ पढमवदं ॥ ५६॥
कुलयोनिजीवमार्गणास्थानेषु ज्ञात्वा जीवानाम् । । तस्यारंभनिवृत्तिपरिणामो भवति प्रथमव्रतम् ॥ ५६ ॥ ___ कुलविकल्पो योनिविकल्पश्च जीवमार्गणस्थानविकल्पाश्च प्रागेव प्रतिपादितास्तत्रैव तेषां मेदान् बुध्वा तद्रक्षापरिणतिरेव भवत्यहिंसा । तेषां मृतिर्भवतु वा न वा, प्रयत्नपरिणाममन्तरेण सावद्यपरिहारो नास्ति । अतः प्रयलपरेऽहिंसाव्रतं भवतीति। . तथा चोक्तं श्रीसमन्तभद्रस्वामिना
"अहिंसा भूतानां जगति विदितं ब्रह्म परम, . न सा तत्रारम्भोऽस्त्यणुरपि च यत्राश्रमविधौ ।
ततस्तत्सिद्ध्यर्थ परमकरुणो ग्रन्थमुभयं,
भवानेवात्याक्षीन्न हि विकृतिवेषोपधिरतः ॥" मुनीनामहिंसा सर्वथा पालनीया-हिंसायाः फलं दुष्परिप्णासात्मकं परिजानीहि यथा
"पंगुकुष्ठिकुणित्वादि, दृष्ट्वा हिंसाफलं सुधीः ।। निरागस्त्रसजन्तूनां, हिंसां संकल्पतस्त्यजेत् ॥' ; "आत्मवत्सर्वभूतेषु, सुखदुःखे प्रियाप्रिये, चिन्तयनात्मनोऽनिष्टां, हिंसामन्यस्य नाचरेत् ।"