________________
११२
'वीरस्तुतिः ।
"सबे जीवा वि इच्छन्ति जीविऊ न मरीजिऊ" वा जीवो जीवितुमिच्छतीत्युक्तत्वाज्जीवितार्थिनां वाऽभयदानं त्राणकारित्वाच्च श्रेष्ठं । ।
श्रुतनाः ॥ यो जीवानां जनकसदृश. सत्यवाग्दत्तभोजी, सप्रेमस्त्रीनयनविशिखामिन्नचित्तः स्थिरात्मा, द्वेधा ग्रन्थादुपरममना सर्वथा निर्जिताक्षो, दातुं पात्रं व्रतपतिममुं वर्यमाहुर्जिनेन्द्रा ॥ यद्वत्तोयं निपतति घनादेकरूपं रसेन, प्राप्याधारं सगुणमगुणं याति नानाविधित्वम् । तद्वद्दानं सफलमफलं प्राप्यमप्यति मत्वा, देयं दानं , समयमभृतां सयताना यतीनाम् ॥ यद्वत्क्षिप्तं गलति सकलं छिद्रयुक्ते घटेऽम्मस्तिन तालावूनिहितमहितं जायते दुग्धमद्यम् । आमामने, रचयति मिदा तस्य नाशं च याति, तद्वद्दत्तं विगततपसे केवलं ध्वंसमेति ॥ शश्वच्छीलव्रतविरहिताः क्रोधलोभादिवन्तो, नानारम्भप्रहितमनसो ये मदनन्थशक्ता । ते दातार कथममुखतो रक्षितुं सन्ति शक्का, नावा लोहं न हि जलनिधेस्तार्यते लोहमय्या ॥ क्षेत्रद्रव्यप्रमृतिसमयान् वीक्ष्य बीजं यथोप्तं, दत्ते सस्यं विपुलममलं चारुसंस्कारयोगात् । दत्तं पाने गुणवति तथा दानमुकं फलाय, सामग्रीतो भवति हि जने सर्वकार्यप्रसिद्धि । नानादु खव्यसननिपुणान्नाशिनोऽतृप्तिहेतुः, कारातिप्रचयनपरास्तत्वतो वेत्यभोगान् । मुक्त्वाकाक्षा विषयविषया कर्मनिर्नाशनेच्छो, दद्यादानं प्रगुणमनसा संयन तायापि विद्वान् ॥ यस्मै गत्वा विषयमपर दीयते पुण्यवद्भिः, पाने तस्मिन् गृहमुपगते सयमाधारभूते ॥ नो यो मूढो वितरति धने विद्यमानेऽप्यनल्पे, तेनात्मात्र खयमपधिया वञ्चितो मानवेन ॥ दीर्घायुष्कः शशिसितयशोव्याप्तदिक्चक्रवालः, सद्विद्याश्रीकुलबलधनप्रीतिकीर्तिप्रताप. । शूरो धीर. स्थिरतरमना निर्मयश्चारुरूप स्त्यागी भोगी भवति भविना देह्यमीतिप्रदायी। कारण्यं दहति शिखिवन्मातवत्पातिदु खात्सम्यनीतिं वदति गुरुवत्खासिवद्यद्विभर्ति । तत्वातत्वप्रकटनपटुस्पष्ट. माप्नोति पूतं, तत्सज्ञानं विगलितमलं नानदानेन महँ. ॥ दाता भोका बहुधनयुतः सर्वसत्वानुकम्पी, सत्सौभाग्यो मधुरवचनः कामरूपातिशायी; शश्वद्भक्त्या बुधजनगतैः सेवनीयाड्रियुग्मो; मर्त्यः प्राज्ञो व्यपगतमदो जायतेऽन्नस्य दानात् ॥ रोगैर्वातप्रमृतिजनितैर्वन्हिमिम्वुिमन ,साजीणव्यथनपटुमिर्वाधितुं नो स शक्य । आजन्मान्त परमसुखिना जायते चौपधाना, दाता यो निर्भरकुलवपु स्थानकान्तिप्रताप ॥ दत्वा दानं जिनमतरुचि. कर्मनिर्नाशनाय, भुक्त्वा भोगांत्रिदशवसती दिव्यनारीसनाथः मावासे वरकुलवपुजैनधर्म विधाय, हत्वा कर्म स्थिरतररिपुं मुक्रिसौख्यं प्रयाति.॥